Tutors

Prof. Shrinivasa Varakhedi

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Sutra-by-Sutra understanding of the Yogasutras of Patanjali.
  • Mastery of the basic concepts and terminologies of Yoga system of philosophy.
  • Insights from the commentary Rajamartanda vritti of Bhojadeva.


What are the materials/support you get?

  • 45 Pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit, at the level of Chittoor Samartha / Samskrita Bharati Kovida.
  • Ability to understand Spoken Sanskrit.
  • Basic understanding of terms and concepts of Indian systems of Philosophy.

CURRICULUM

  Section 1 - Samadhi Pada

  • मङ्गलम्, भोजवृत्तिप्रवेशः
  • अथ योगानुशासनम्
  • योगः कः ?
  • किं चित्तम् ? का च वृत्तिः? कानि प्रमाणानि?
  • वृत्तिभेदनिरूपणम् - विपर्ययः, विकल्पः, निद्रा, स्मृतिः
  • कथं चित्तवृत्तेः निरोधः? कश्चाभ्यासः?
  • किन्नाम वैराग्यम् ?
  • सम्प्रज्ञातसमाधिस्वरूपम्
  • सम्प्रज्ञातसमाधिस्वरूपम् - अनुवर्तते
  • असम्प्रज्ञातसमाधिस्वरूपम्
  • समाधिप्राप्त्युपायः
  • ईश्वरस्वरूपम्
  • ईश्वरोपासनाफलम्
  • समाधिविक्षेपनिवारणोपायाः
  • सम्प्रज्ञानसमाधेः पूर्वाङ्गम् - चित्तस्य एकाग्रतासम्भवोपायः

  Section 2 - Saadhana Pada

  • सूत्रम् १-२
  • सूत्रम् ३-४
  • सूत्रम् ५-९
  • सूत्रम् १०-१४
  • सूत्रम् १५-१६
  • सूत्रम् १७-२५
  • सूत्रम् २६-२७
  • सूत्रम् २८-३०
  • सूत्रम् ३१-३९
  • सूत्रम् ४०-४७
  • सूत्रम् ४८-५०
  • सूत्रम् ५१-५५

  Section 3 - Vibhuti Pada

  • सूत्रम् १-५
  • सूत्रम् ६-१०
  • सूत्रम् ११-१५
  • सूत्रम् १६-२०
  • सूत्रम् २१-२८
  • सूत्रम् २९-३६
  • सूत्रम् ३७-४०
  • सूत्रम् ४१-४८

  Section 4 - Kaivalya Pada

  • सूत्रम् १-७
  • सूत्रम् ८-१०
  • सूत्रम् ११-१५
  • सूत्रम् १६-२०
  • सूत्रम् - २१
  • सूत्रम् - २२
  • सूत्रम् २३-३३
  • सूत्रम् - ३३, उपसंहारः