Tutors

Shri. Anand Viswanathan

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Glimpse into the ancient mathematical wisdom.
  • Understanding the great mathematical work of Bhaskaracharya with audio-visual support.
  • Improved capacities (faster, easier, more effective) in modern calculations using ancient techniques.


What are the materials/support you get?

  • 44 Pre-recorded (audio and video) classes which you can access anytime, from any device.
  • Presentations used for the classes in PDF format.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Ability to understand spoken Sanskrit, and basic knowledge of Sanskrit (The course will be taught entirely in Sanskrit).
  • Interest in Mathematics.

CURRICULUM

  पाठः ०१ - परिचयः

  • Video
  • Presentation
  • Text

  पाठः ०२ - सङ्ख्याप्रतिरूपम् (भूतसङ्ख्या, कटपयादिसङ्ख्या)

  • Video
  • Presentation

  पाठः ०३ - कटपयादिसङ्ख्या

  • Video
  • Presentation

  पाठः ०४ - परिभाषा

  • Video
  • Presentation

  पाठः ०५ - परिभाषा (२)

  • Video
  • Presentation

  पाठः ०६ - सङ्कलितव्यवकलिते

  • Video
  • Presentation

  पाठः ०७ - गुणनम्

  • Video
  • Presentation

  पाठः०८ - भागहारः, वर्गः

  • Video
  • Presentation

  पाठः ०९ - वर्गमूलम्

  • Video
  • Presentation

  पाठः १० - घनः

  • Video
  • Presentation

  पाठः ११ - घनमूलम्

  • Video
  • Presentation

  पाठः १२ - परिकर्माष्टकम् - पुनरवलोकनम्

  • Video
  • Presentation

  पाठः १३ - भिन्नपरिकर्माष्टकम्

  • Video
  • Presentation

  पाठः १४ - भिन्नपरिकर्माष्टकम् (२)

  • Video
  • Presentation

  पाठः १५ - शून्यपरिकर्माष्टकम्

  • Video
  • Presentation

  पाठः १६ - व्यस्तविधिः

  • Video
  • Presentation 1
  • Presentation 2

  पाठः १७ - व्यस्तविधिः (२)

  • Video
  • Presentation

  पाठः १८ - इष्टकर्म - १

  • Video
  • Presentation

  पाठः १९ - इष्टकर्म - २

  • Video
  • Presentation

  पाठः २० - सङ्क्रमणम्, चित्रभानुकृतमेकविंशतिप्रश्नोत्तरम्

  • Video
  • Presentation

  पाठः २१ - वर्गकर्म

  • Video
  • Presentation

  पाठः २२ - वर्गकर्म - क्रियाक्रमकर्याः केचन विशेषश्लोकाः

  • Video
  • Presentation

  पाठः २३ - गुणकर्म- १

  • Video
  • Presentation

  पाठः २४ - गुणकर्म- २

  • Video
  • Presentation

  पाठः २५ - त्रैराशिकम्

  • Video
  • Presentation

  पाठः २६ - व्यस्तत्रैराशिकम्

  • Video
  • Presentation

  पाठः २७ - पञ्चराशिकादिकम्

  • Video
  • Presentation

  पाठः २८ -भाण्डप्रतिभाण्डकम्, मूलधनवृद्धिगणनम्

  • Video
  • Presentation

  पाठः २९ - मूलधनवृद्धिगणनम् - २

  • Video
  • Presentation

  पाठः ३० - मिश्रव्यवहारः - ३ (मूलधनयोगे लाभविभागः, वाप्यादिपूरणम्)

  • Video
  • Presentation

  पाठः ३१ - मिश्रव्यवहारः - ४ (क्रयविक्रयम्)

  • Video
  • Presentation

  पाठः ३२ - मिश्रव्यवहारः - ५ (रत्नमिश्रम् , सुवर्णगणितम् - १)

  • Video 1
  • Video 2
  • Presentation

  पाठः ३३ - मिश्रव्यवहारः - ६ (सुवर्णगणितम् - २)

  • Video
  • Presentation

  पाठः ३४ - छन्दश्चित्यादि

  • Video
  • Presentation

  पाठः ३५ - श्रेढीव्यवहारः - १

  • Video
  • Presentation

  पाठः ३६ - श्रेढीव्यवहारः - २ (सङ्कलितम् - उपपत्तिः)

  • Video
  • Presentation

  पाठः ३७ - श्रेढीव्यवहारः - ३ (सङ्कलितैक्यम् - उपपत्तिः)

  • Video
  • Presentation

  पाठः ३८ - श्रेढीव्यवहारः - ४ (सङ्कलितैक्यम् - उपपत्तिः - २)

  • Video
  • Presentation

  पाठः ३९ - श्रेढीव्यवहारः - ५ (यथोत्तरचयश्रेढी - १)

  • Video
  • Presentation

  पाठः ४० - श्रेढीव्यवहारः - ६ (यथोत्तरचयश्रेढी - २)

  • Video
  • Presentation

  पाठः ४१ - श्रेढीव्यवहारः - ७ (गुणोत्तरश्रेढी)

  • Video
  • Presentation

  पाठः ४२ - भुजकोटिकर्णन्यायः - १

  • Video
  • Presentation

  पाठः ४३ - भुजकोटिकर्णन्यायः - २

  • Video
  • Presentation

  पाठः ४४ - भुजकोटिकर्णन्यायः - ३ (बौधायनत्रिकाणि - १)

  • Video
  • Presentation