Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Line-by-Line understanding of Kadambari-sangraha, a concise rendering of Banabhatta’s Kadambari.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 98 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  Kathamukham - कथामुखम्

  • This section has no content published in it.

  पाठः ०१ — शूद्रकवर्णनम्

  • Video

  पाठः ०२ — शूद्रकवर्णनम्, कन्यकागमनम्

  • Video

  पाठः ०३ — चाण्डालकन्यका वर्णनम्, शुकस्य जयशब्दः, राज्ञः विस्मयः, शुकभाषणशक्तिविषये अमात्यस्योक्तिः

  • Video

  पाठः ०४ — नृपगमनसमये संरम्भः, राज्ञः स्नानादिदिनचर्या, आस्थानमण्डपगमनम्

  • Video

  पाठः ०५ — शुकं प्रति राज्ञः प्रश्नाः, शुकस्य कथारम्भः, विन्ध्याटवीवर्णनम्

  • Video

  पाठः ०६ — पम्पासरसः वर्णनम्, शाल्मलीवृक्षवर्णनम्, शाल्मलीवृक्षे शकुनिकुलम्

  • Video

  पाठः ०७ — वैशम्पायनस्य जन्म, मृगयाकोलाहलध्वनिः

  • Video

  पाठः ०८ — शबरसैन्यस्य कोलहलध्वनिः, शबरसेनापतिवर्णनम्

  • Video

  पाठः ०९ — शबरसैन्यमुद्दिश्य शुकस्य चिन्ता, जरच्छबरेण कृत शकुनिकुलनाशः, वैशम्पायनस्य प्राणरक्षणम्

  • Video

  पाठः १० — शुकस्य पितृमरणशोकः, जाबलिपुत्रहारीतस्य आगमनम्

  • Video

  पाठः ११ — सदयहारीतेन शुकरक्षणम्, जाबाल्याश्रमवर्णनम्, महर्षिजाबालिदर्शनम्

  • Video

  पाठः १२ — जाबालिमहर्षिविषये वैशम्पायनस्य विचाराः

  • Video

  पाठः १३ — वैशम्पायनमुद्दिश्य तापसानां कुतूहलम्, वैशम्पायनकथारम्भः

  • Video

  Tarapidah - तारापीडः

  • This section has no content published in it.

  पाठः ०१ – उज्जयिनीवर्णनम्

  • Video

  पाठः ०२ — राज्ञः तारपीडस्य वर्णनम्, अमात्यशुकनासस्य वर्णनम्, नृपस्य अपुत्रता

  • Video

  पाठः ०३ — विलासवतीवर्णनम्, नृपस्य पत्नीशोककारणजिज्ञासा, विलासवतीशोकका

  • Video

  पाठः ०४ — विलासवतीसान्त्वनम्

  • Video

  पाठः ०५ — पुत्रप्राप्त्यै कृतं पूजादिकम्, राज्ञः स्वप्नः, शुकनासस्य हर्षः स्वप्नश्च

  • Video

  पाठः ०६ — विलासवतीगर्भः, नरपतिहर्षः

  • Video

  पाठः ०७ — राज्ञः गर्भवार्तावगमनम्, चन्द्रापीडजन्म, सूतिकागृहवर्णनम्

  • Video

  Chandrapidah - चन्द्रापीडः

  • This section has no content published in it.

  पाठः ०१ — पुत्रजन्मोत्सवः, चन्द्रापीडस्य शिक्षा

  • Video

  पाठः ०२ — चन्द्रापीडस्य यौवनारम्भः, राजाज्ञानिवेदनम्

  • Video

  पाठः ०३ — इन्द्रायुधवर्णनम्

  • Video

  पाठः ०४ — चन्द्रापीडस्य विद्यालयात् निर्गमनम्, राजकुलवर्णना

  • Video

  पाठः ०५ — चन्द्रापीडस्य मातापितृदर्शनवर्णना

  • Video

  पाठः ०६ — शुकनासमनोरमादर्शनम्, प्रदोषवर्णना

  • Video

  पाठः ०७ — चन्द्रापीडस्य आखेटवर्णना, चन्द्रापीडस्य विश्रामः

  • Video

  पाठः ०८ — पत्रलेखावर्णना

  • Video

  Shukanasopadeshah - शुकनासोपदेशः

  • This section has no content published in it.

  पाठः ०१ — शुकनासोपदेशः - यौवनप्रभावः, राजप्रकृतिः

  • Video

  पाठः ०२ — शुकनासोपदेशः - लक्ष्मीस्वभावः

  • Video

  पाठः ०३ — शुकनासोपदेशः - राज्ञां वैक्लव्यम्

  • Video

  पाठः ०४ — शुकनासोपदेशः - अन्यनृपाणां दुर्व्यवहारः

  • Video

  पाठः ०५ — उपदेशसमाप्तिः, यौवराज्याभिषकम्

  • Video

  पाठः ०६ — जयशब्दः, सेनानिनादः

  • Video

  पाठः ०७ — वैशम्पायनस्य विस्मयः

  • Video

  पाठः ०८ — पृथ्वीसञ्चारः, दिग्विजयः, किन्नरमिथुनदर्शनम्

  • Video

  पाठः ०९ — किन्नरमिथुनाप्राप्तौ चन्द्रापीडस्य निर्वेदः

  • Video

  Mahashweta - महाश्वेता

  • This section has no content published in it.

  पाठः ०१ — जलान्वेषणम्

  • Video

  पाठः ०२ — अच्छोदसरः

  • Video

  पाठः ०३ — अच्छोदसरोविषये चन्द्रापीडविचारः, गीतध्वनिः

  • Video

  पाठः ०४ — सिद्धायतनम्, महाश्वेतावर्णना

  • Video

  पाठः ०५ — चन्द्रापीडस्य मनोभावः, महाश्वेतायाः आतिथ्याङ्गीकारः

  • Video

  पाठः ०६ — महाश्वेतां प्रति चन्द्रापीडस्य विचाराः प्रश्नाश्च

  • Video

  पाठः ०७ — चन्द्रापीडवितर्कः, महाश्वेताजन्मकथा

  • Video

  पाठः ०८ — महाश्वेताजन्म, स्नानभ्रमणम्, पुण्डरीकवर्णना

  • Video

  पाठः ०९ — पुण्डरीकदर्शने महाश्वेतायाः दशा

  • Video

  पाठः १० — महाश्वेताविचाराः, पुण्डरीकदशा, पुण्डरीकजन्मकथा

  • Video

  Pundarikah - पुण्डरीकः

  • This section has no content published in it.

  पाठः ०१ — कुसुममञ्जरीप्राप्तिकथा, पुण्डरीकाय उपदेशः

  • Video

  पाठः ०२ — महाश्वेतायाः मन्मथदशा, तरलिकापुण्डरीकयोः संवादः

  • Video

  पाठः ०३ — पुण्डरीकस्य पत्रिका, कपिञ्जलागमनम्

  • Video

  पाठः ०४ — पुण्डरीकदशामुद्दिश्य कपिञ्जलस्य विचाराः

  • Video

  पाठः ०५ — पुणडरीकमदनावस्था

  • Video

  पाठः ०६ — पुण्डरीकं प्रति कपिञ्जलस्य प्रश्नाः, पुण्डरीकस्य उत्तरम्

  • Video

  पाठः ०७ — पुण्डरीकसन्तापं प्रति कपिञ्जलस्य चिन्ता

  • Video

  पाठः ०८ — पुण्डरीकसन्तापोशमचिन्ता, महाश्वेतायाः चिन्ता

  • Video

  पाठः ०९ — महाश्वेतायाः स्वविधेयालोचनानि

  • Video

  पाठः १० — महाश्वेतायाः अभिसरणम्, कपिञ्जलद्वारा मित्रमरणवर्णना

  • Video

  Mahashwetasantvanam - महाश्वेतासान्त्वनम्

  • This section has no content published in it.

  पाठः ०१ — महाश्वेताविलापः

  • Video

  पाठः ०२ — महाश्वेताविलापः, चन्द्रापीडः ताम् अग्रेकथनात् निवारयति

  • Video

  पाठः ०३ — महाश्वेताकथायाः उपसंहारः

  • Video

  पाठः ०४ — महाश्वेतायाः व्रतग्रहणम्

  • Video

  पाठः ०५ — चन्द्रापीडद्वारा महाश्वेताश्वासनम्, अनुमरणस्य निष्फलत्वम्

  • Video

  पाठः ०६ — प्राणधारणे प्रेरणा

  • Video

  Kadambari - कादम्बरी

  • This section has no content published in it.

  पाठः ०१ — कादम्बरीजन्मादिवर्णना

  • Video

  पाठः ०२ — केयूरकेण सह तरलिकागमनम्, कादम्बर्याः प्रत्युत्तरम्

  • Video

  पाठः ०३ — कादम्बरीदर्शनाय महाश्वेतानिश्चयः, कन्यकान्तःपुरम्

  • Video

  पाठः ०४ — कादम्बरीभवनवर्णना

  • Video

  पाठः ०५ — कादम्बरीवर्णना

  • Video

  पाठः ०६ — कादम्बरीचन्द्रापीडयोः भावावेशः, चन्द्रापीडस्य मैत्री

  • Video

  पाठः ०७ — कादम्बर्याः भावावेशः

  • Video

  पाठः ०८ — शुकसारिकाकुतूहलम्

  • Video

  पाठः ०९ — महाश्वेताचन्द्रपीडयोः निर्गमनम्

  • Video

  पाठः १० — कादम्बर्याः चिन्ता

  • Video

  पाठः ११ — चन्द्रापीडस्य उत्कण्ठा

  • Video

  पाठः १२ — चन्द्रापीडाय उपहारप्रेषणम्

  • Video

  पाठः १३ — हारप्रदानसमये मदलेखायाः उक्तिः

  • Video

  पाठः १४ — हारप्रदानम्, चन्द्रापीडस्य उत्तरम्

  • Video

  पाठः १५ — कादम्बर्या सह चन्द्रापीडालापः

  • Video

  पाठः १६ — मदलेखाप्रश्नाः, चन्द्रपीडस्य गमनाय अनुमतिप्रार्थना

  • Video

  पाठः १७ — चन्द्रपीडस्य स्वभवनागमनम्

  • Video

  पाठः १८ — कादम्बरीप्रेषितोपहारः, महाश्वेतासन्देशः

  • Video

  पाठः १९ — चन्द्रापीडकेयूरकसंवादः

  • Video

  पाठः २० — कादम्बरीहिमगृहम्, मदनार्ता कादम्बरी

  • Video

  पाठः २१ — चन्द्रापीडमदलेखासंवादः

  • Video

  पाठः २२ — मेघनादाय सन्देशकथनम्, शून्याटवीवर्णना

  • Video

  पाठः २३ — रक्तध्वजवर्णना

  • Video

  पाठः २४ — चण्डिकावर्णना

  • Video

  पाठः २५ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 1)

  • Video

  पाठः २६ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 2)

  • Video

  पाठः २७ — उज्जयिनीप्रस्थानम्, ज्ञातिसन्दर्शनम्

  • Video

  पाठः २८ — पत्रलेखायाः आगमनम्

  • Video

  पाठः २९ — कादम्बरीवार्ताश्रवणम् (भागः 1)

  • Video

  पाठः ३० — कादम्बरीवार्ताश्रवणम् (भागः 2)

  • Video

  पाठः ३१ — कादम्बरीवार्ताश्रवणम् (भागः 3)

  • Video