- This section has no content published in it.
 
Tutors
                            Smt. Visalakshi Sankaran
PROGRAM OVERVIEW
	
		What will you gain from this course? (Key Benefits / Learning Outcomes)
	
	
- Line-by-Line understanding of Kadambari-sangraha, a concise rendering of Banabhatta’s Kadambari.
 - Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
 - Focussed explanations helpful in exam-preparation.
 
	
		What are the materials/support you get?
	
	
- 98 pre-recorded videos which you can access anytime, from any device.
 - Doubt clarifications through Email.
 
	
		What are the pre-requisites to get the best out of this course? (Eligibility)
	
	
- Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
 - Ability to understand simple spoken Tamil.
 
CURRICULUM
Kathamukham - कथामुखम्
पाठः ०१ — शूद्रकवर्णनम्
- 
                                                      
Video
 
पाठः ०२ — शूद्रकवर्णनम्, कन्यकागमनम्
- 
                                                      
Video
 
पाठः ०३ — चाण्डालकन्यका वर्णनम्, शुकस्य जयशब्दः, राज्ञः विस्मयः, शुकभाषणशक्तिविषये अमात्यस्योक्तिः
- 
                                                      
Video
 
पाठः ०४ — नृपगमनसमये संरम्भः, राज्ञः स्नानादिदिनचर्या, आस्थानमण्डपगमनम्
- 
                                                      
Video
 
पाठः ०५ — शुकं प्रति राज्ञः प्रश्नाः, शुकस्य कथारम्भः, विन्ध्याटवीवर्णनम्
- 
                                                      
Video
 
पाठः ०६ — पम्पासरसः वर्णनम्, शाल्मलीवृक्षवर्णनम्, शाल्मलीवृक्षे शकुनिकुलम्
- 
                                                      
Video
 
पाठः ०७ — वैशम्पायनस्य जन्म, मृगयाकोलाहलध्वनिः
- 
                                                      
Video
 
पाठः ०८ — शबरसैन्यस्य कोलहलध्वनिः, शबरसेनापतिवर्णनम्
- 
                                                      
Video
 
पाठः ०९ — शबरसैन्यमुद्दिश्य शुकस्य चिन्ता, जरच्छबरेण कृत शकुनिकुलनाशः, वैशम्पायनस्य प्राणरक्षणम्
- 
                                                      
Video
 
पाठः १० — शुकस्य पितृमरणशोकः, जाबलिपुत्रहारीतस्य आगमनम्
- 
                                                      
Video
 
पाठः ११ — सदयहारीतेन शुकरक्षणम्, जाबाल्याश्रमवर्णनम्, महर्षिजाबालिदर्शनम्
- 
                                                      
Video
 
पाठः १२ — जाबालिमहर्षिविषये वैशम्पायनस्य विचाराः
- 
                                                      
Video
 
पाठः १३ — वैशम्पायनमुद्दिश्य तापसानां कुतूहलम्, वैशम्पायनकथारम्भः
- 
                                                      
Video
 
Tarapidah - तारापीडः
- This section has no content published in it.
 
पाठः ०१ – उज्जयिनीवर्णनम्
- 
                                                      
Video
 
पाठः ०२ — राज्ञः तारपीडस्य वर्णनम्, अमात्यशुकनासस्य वर्णनम्, नृपस्य अपुत्रता
- 
                                                      
Video
 
पाठः ०३ — विलासवतीवर्णनम्, नृपस्य पत्नीशोककारणजिज्ञासा, विलासवतीशोकका
- 
                                                      
Video
 
पाठः ०४ — विलासवतीसान्त्वनम्
- 
                                                      
Video
 
पाठः ०५ — पुत्रप्राप्त्यै कृतं पूजादिकम्, राज्ञः स्वप्नः, शुकनासस्य हर्षः स्वप्नश्च
- 
                                                      
Video
 
पाठः ०६ — विलासवतीगर्भः, नरपतिहर्षः
- 
                                                      
Video
 
पाठः ०७ — राज्ञः गर्भवार्तावगमनम्, चन्द्रापीडजन्म, सूतिकागृहवर्णनम्
- 
                                                      
Video
 
Chandrapidah - चन्द्रापीडः
- This section has no content published in it.
 
पाठः ०१ — पुत्रजन्मोत्सवः, चन्द्रापीडस्य शिक्षा
- 
                                                      
Video
 
पाठः ०२ — चन्द्रापीडस्य यौवनारम्भः, राजाज्ञानिवेदनम्
- 
                                                      
Video
 
पाठः ०३ — इन्द्रायुधवर्णनम्
- 
                                                      
Video
 
पाठः ०४ — चन्द्रापीडस्य विद्यालयात् निर्गमनम्, राजकुलवर्णना
- 
                                                      
Video
 
पाठः ०५ — चन्द्रापीडस्य मातापितृदर्शनवर्णना
- 
                                                      
Video
 
पाठः ०६ — शुकनासमनोरमादर्शनम्, प्रदोषवर्णना
- 
                                                      
Video
 
पाठः ०७ — चन्द्रापीडस्य आखेटवर्णना, चन्द्रापीडस्य विश्रामः
- 
                                                      
Video
 
पाठः ०८ — पत्रलेखावर्णना
- 
                                                      
Video
 
Shukanasopadeshah - शुकनासोपदेशः
- This section has no content published in it.
 
पाठः ०१ — शुकनासोपदेशः - यौवनप्रभावः, राजप्रकृतिः
- 
                                                      
Video
 
पाठः ०२ — शुकनासोपदेशः - लक्ष्मीस्वभावः
- 
                                                      
Video
 
पाठः ०३ — शुकनासोपदेशः - राज्ञां वैक्लव्यम्
- 
                                                      
Video
 
पाठः ०४ — शुकनासोपदेशः - अन्यनृपाणां दुर्व्यवहारः
- 
                                                      
Video
 
पाठः ०५ — उपदेशसमाप्तिः, यौवराज्याभिषकम्
- 
                                                      
Video
 
पाठः ०६ — जयशब्दः, सेनानिनादः
- 
                                                      
Video
 
पाठः ०७ — वैशम्पायनस्य विस्मयः
- 
                                                      
Video
 
पाठः ०८ — पृथ्वीसञ्चारः, दिग्विजयः, किन्नरमिथुनदर्शनम्
- 
                                                      
Video
 
पाठः ०९ — किन्नरमिथुनाप्राप्तौ चन्द्रापीडस्य निर्वेदः
- 
                                                      
Video
 
Mahashweta - महाश्वेता
- This section has no content published in it.
 
पाठः ०१ — जलान्वेषणम्
- 
                                                      
Video
 
पाठः ०२ — अच्छोदसरः
- 
                                                      
Video
 
पाठः ०३ — अच्छोदसरोविषये चन्द्रापीडविचारः, गीतध्वनिः
- 
                                                      
Video
 
पाठः ०४ — सिद्धायतनम्, महाश्वेतावर्णना
- 
                                                      
Video
 
पाठः ०५ — चन्द्रापीडस्य मनोभावः, महाश्वेतायाः आतिथ्याङ्गीकारः
- 
                                                      
Video
 
पाठः ०६ — महाश्वेतां प्रति चन्द्रापीडस्य विचाराः प्रश्नाश्च
- 
                                                      
Video
 
पाठः ०७ — चन्द्रापीडवितर्कः, महाश्वेताजन्मकथा
- 
                                                      
Video
 
पाठः ०८ — महाश्वेताजन्म, स्नानभ्रमणम्, पुण्डरीकवर्णना
- 
                                                      
Video
 
पाठः ०९ — पुण्डरीकदर्शने महाश्वेतायाः दशा
- 
                                                      
Video
 
पाठः १० — महाश्वेताविचाराः, पुण्डरीकदशा, पुण्डरीकजन्मकथा
- 
                                                      
Video
 
Pundarikah - पुण्डरीकः
- This section has no content published in it.
 
पाठः ०१ — कुसुममञ्जरीप्राप्तिकथा, पुण्डरीकाय उपदेशः
- 
                                                      
Video
 
पाठः ०२ — महाश्वेतायाः मन्मथदशा, तरलिकापुण्डरीकयोः संवादः
- 
                                                      
Video
 
पाठः ०३ — पुण्डरीकस्य पत्रिका, कपिञ्जलागमनम्
- 
                                                      
Video
 
पाठः ०४ — पुण्डरीकदशामुद्दिश्य कपिञ्जलस्य विचाराः
- 
                                                      
Video
 
पाठः ०५ — पुणडरीकमदनावस्था
- 
                                                      
Video
 
पाठः ०६ — पुण्डरीकं प्रति कपिञ्जलस्य प्रश्नाः, पुण्डरीकस्य उत्तरम्
- 
                                                      
Video
 
पाठः ०७ — पुण्डरीकसन्तापं प्रति कपिञ्जलस्य चिन्ता
- 
                                                      
Video
 
पाठः ०८ — पुण्डरीकसन्तापोशमचिन्ता, महाश्वेतायाः चिन्ता
- 
                                                      
Video
 
पाठः ०९ — महाश्वेतायाः स्वविधेयालोचनानि
- 
                                                      
Video
 
पाठः १० — महाश्वेतायाः अभिसरणम्, कपिञ्जलद्वारा मित्रमरणवर्णना
- 
                                                      
Video
 
Mahashwetasantvanam - महाश्वेतासान्त्वनम्
- This section has no content published in it.
 
पाठः ०१ — महाश्वेताविलापः
- 
                                                      
Video
 
पाठः ०२ — महाश्वेताविलापः, चन्द्रापीडः ताम् अग्रेकथनात् निवारयति
- 
                                                      
Video
 
पाठः ०३ — महाश्वेताकथायाः उपसंहारः
- 
                                                      
Video
 
पाठः ०४ — महाश्वेतायाः व्रतग्रहणम्
- 
                                                      
Video
 
पाठः ०५ — चन्द्रापीडद्वारा महाश्वेताश्वासनम्, अनुमरणस्य निष्फलत्वम्
- 
                                                      
Video
 
पाठः ०६ — प्राणधारणे प्रेरणा
- 
                                                      
Video
 
Kadambari - कादम्बरी
- This section has no content published in it.
 
पाठः ०१ — कादम्बरीजन्मादिवर्णना
- 
                                                      
Video
 
पाठः ०२ — केयूरकेण सह तरलिकागमनम्, कादम्बर्याः प्रत्युत्तरम्
- 
                                                      
Video
 
पाठः ०३ — कादम्बरीदर्शनाय महाश्वेतानिश्चयः, कन्यकान्तःपुरम्
- 
                                                      
Video
 
पाठः ०४ — कादम्बरीभवनवर्णना
- 
                                                      
Video
 
पाठः ०५ — कादम्बरीवर्णना
- 
                                                      
Video
 
पाठः ०६ — कादम्बरीचन्द्रापीडयोः भावावेशः, चन्द्रापीडस्य मैत्री
- 
                                                      
Video
 
पाठः ०७ — कादम्बर्याः भावावेशः
- 
                                                      
Video
 
पाठः ०८ — शुकसारिकाकुतूहलम्
- 
                                                      
Video
 
पाठः ०९ — महाश्वेताचन्द्रपीडयोः निर्गमनम्
- 
                                                      
Video
 
पाठः १० — कादम्बर्याः चिन्ता
- 
                                                      
Video
 
पाठः ११ — चन्द्रापीडस्य उत्कण्ठा
- 
                                                      
Video
 
पाठः १२ — चन्द्रापीडाय उपहारप्रेषणम्
- 
                                                      
Video
 
पाठः १३ — हारप्रदानसमये मदलेखायाः उक्तिः
- 
                                                      
Video
 
पाठः १४ — हारप्रदानम्, चन्द्रापीडस्य उत्तरम्
- 
                                                      
Video
 
पाठः १५ — कादम्बर्या सह चन्द्रापीडालापः
- 
                                                      
Video
 
पाठः १६ — मदलेखाप्रश्नाः, चन्द्रपीडस्य गमनाय अनुमतिप्रार्थना
- 
                                                      
Video
 
पाठः १७ — चन्द्रपीडस्य स्वभवनागमनम्
- 
                                                      
Video
 
पाठः १८ — कादम्बरीप्रेषितोपहारः, महाश्वेतासन्देशः
- 
                                                      
Video
 
पाठः १९ — चन्द्रापीडकेयूरकसंवादः
- 
                                                      
Video
 
पाठः २० — कादम्बरीहिमगृहम्, मदनार्ता कादम्बरी
- 
                                                      
Video
 
पाठः २१ — चन्द्रापीडमदलेखासंवादः
- 
                                                      
Video
 
पाठः २२ — मेघनादाय सन्देशकथनम्, शून्याटवीवर्णना
- 
                                                      
Video
 
पाठः २३ — रक्तध्वजवर्णना
- 
                                                      
Video
 
पाठः २४ — चण्डिकावर्णना
- 
                                                      
Video
 
पाठः २५ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 1)
- 
                                                      
Video
 
पाठः २६ — जरद्द्रविडधार्मिकस्य वर्णना (भागः 2)
- 
                                                      
Video
 
पाठः २७ — उज्जयिनीप्रस्थानम्, ज्ञातिसन्दर्शनम्
- 
                                                      
Video
 
पाठः २८ — पत्रलेखायाः आगमनम्
- 
                                                      
Video
 
पाठः २९ — कादम्बरीवार्ताश्रवणम् (भागः 1)
- 
                                                      
Video
 
पाठः ३० — कादम्बरीवार्ताश्रवणम् (भागः 2)
- 
                                                      
Video
 
पाठः ३१ — कादम्बरीवार्ताश्रवणम् (भागः 3)
- 
                                                      
Video