Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Enhance basic language skills.

  • Understand the framework of Sanskrit letters, words and sentences.

  • Focussed explanations useful for exam preparation.

What are the materials/support you get?

  • About 30 pre-recorded videos which you can access anytime, from any device.

  • Doubt clarifications through email.

What are the prerequisites to get the best out of this course? (Eligibility)


  • No knowledge of Sanskrit is required to attend this course.
  • Ability to understand simple English.
  • Prior knowledge of the script is necessary.

CURRICULUM

  अक्षरसमाम्नायः - लघुपदानां परिचयः

  • Video

  संयुक्ताक्षराणि, लघुपदानां पठनलेखनाभ्यासः

  • Video

  Lesson 1-5 - गेयम्, सचित्रपाठमाला, अदस्-तत् शब्दयोः एकवचनरूपाणि, अदस् शब्दस्य द्विवचनरूपाणि

  • Video

  Lesson 6-9 - तौ - ते (तत् शब्दस्य द्विवचनरूपाणि), इमे - इमाः - इमानि (इदं शब्दस्य बहुवचनरूपाणि), ते - ताः - तानि(तत् शब्दस्य

  • Video

  Lesson 10 - इदं - कीदृशम् ?

  • Video

  Lesson 11 - अहं - त्वम्

  • Video

  Lesson 12-13 - मम - तव, कति? (सम्भाषणम्)

  • Video

  Lesson 13-14 - कति? (सम्भाषणम्), शरीरम्

  • Video

  Lesson 14 - शरीरम्

  • Video

  Lesson 14-15 - शरीरम् (द्वितीया-तृतीया-सप्तमी-विभक्तयः), काकः जम्बुकश्च (कथा)

  • Video

  Lesson 16 - बन्धुजनः

  • Video

  Lesson 17 - पाठशाला (सम्भाषणम्)

  • Video

  Lesson 18 - गृहम्

  • Video

  Lesson 19-20 - गृहे गृहे च संस्कृतम्, कीलोत्पाटी वानरः

  • Video

  Lesson 21 - सूर्यः

  • Video

  Lesson 22-23 - दिनाङ्कः, खेलनम्

  • Video

  Lesson 24 - राजा ज्ञानी च

  • Video

   Lesson 25 - महाभारतकथा

  • Video

   Lesson 26 &27 - सुभाषितानि. सङ्ख्यावाचकाः (सङ्ख्यानम्)

  • Video

  Lesson 28 - संस्कृतबोधिनी १

  • Video