Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of the initial portions of Rasagangadhara discussing kaavya and its types.
  • Guidance to approach one of the most advanced texts of Sahitya Shastra, and an introduction to the style and language of Jagannatha - emperor of scholars.
  • Appreciation of advanced poetic aspects of Sanskrit literature.

What are the materials/support you get?

  • 15 Pre-recorded videos which you can access anytime, from any device.
  •  Doubt clarifications through Email.

What are the prerequisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Kovida / Acharya - Sahityashastra.
  • Exposure to various types of kavyas is expected. Must have studied other texts of Sahityashastra like Sahityadarpana and Dhvanyaloka.
  • Ability to understand spoken English.



CURRICULUM

  पाठः ०१ — ग्रन्थपरिचयः , कविपरिचयः

  • Video

  पाठः ०२ — गुरुवन्दनम् , ग्रन्थमहिमा, कवेः स्वपाण्डित्यप्रकटनम्

  • Video

  पाठः ०३ — कवेः स्वपाण्डित्यप्रकटनम् , काव्यलक्षणस्य दलप्रयोजनम्

  • Video

  पाठः ०४ — काव्यलक्षणस्य प्रथमद्वितीयपरिष्कारौ

  • Video

  पाठः ०५ — काव्यलक्षणस्य तृतीयपरिष्कारः, प्राचीनमतखण्डनम्

  • Video

  पाठः ०६ — प्राचीनमतखण्डनम् - शब्दार्थयुगलं काव्यम् , आस्वादोद्बोधकत्वम् काव्यप्रयोजकम्

  • Video

  पाठः ०७ — प्राचीनमतखण्डनम् - काव्यपदस्य प्रवृत्तिनिमित्तम् , अलङ्कारत्वनिवेशनम्

  • Video

  पाठः ०८ — प्राचीनमतखण्डनम् - अदोषत्वनिवेशनम् , गुणत्वनिवेशनम्, विश्वनाथमतनिरासः

  • Video

  पाठः ०९ — काव्यकारणम् , प्रतिभाकारणविषये आक्षेपखण्डनानि

  • Video

  पाठः १० — प्रतिभाकारणविषये आक्षेपखण्डनानि

  • Video

  पाठः ११ — प्रतिभाकारणविषये आक्षेपखण्डनानि, उत्तमोत्तमकाव्यलक्षणम्

  • Video

   पाठः १२ — उत्तमोत्तमकाव्यस्य उदाहरणम्

  • Video

  पाठः १३ — उत्तमोत्तमकाव्योदाहरणम्

  • Video

  पाठः १४ — उत्तमोत्तमकाव्योदाहरणम् - भावध्वनिः, संलक्ष्यक्रमव्यङ्ग्यतया रसध्वनिः

  • Video

  पाठः १५ — निःशेषच्युतचन्दनमिति पद्यस्य अप्पय्यदीक्षितकृतं व्याख्यानम् , तत्खण्डनम्

  • Video