Tutors

Smt. Sujatha Bala

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Line-by-line understanding of third act of drama of Venisamharam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 14 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.
  • Some additional resources of book links.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Sanskrit.

CURRICULUM

  ०१ - श्लोकाः १-३ (प्रवेशकः)

  • Audio

  ०२ - श्लोकाः ४-६ (अश्वत्थामा युद्धभूमिं प्रविशति)

  • Audio

  ०३ - श्लोकाः ७-१० (अश्वत्थामा द्रोणवधवार्तां शृणोति)

  • Audio

  ०४ - श्लोकाः ११-१३ (अश्वत्थाम्नः विलापः)

  • Audio

  ०५ - श्लोकाः १४-१७ (अश्वत्थाम-कृपयोः संवादः)

  • Audio

  ०६ - श्लोकाः १८-२० (अश्वत्थाम्नः शस्त्रत्यागः, क्रोधः)

  • Audio

  ०७ - श्लोकाः २१-२३ (अश्वत्थाम्ना धृष्टद्युम्नादीनां निन्दा)

  • Audio

  ०८ - श्लोकाः २४ - २६ (कृपः सेनाधिपत्यं वोढुम् अश्वत्थामानं प्रेरयति)

  • Audio

  ०९ - श्लोकाः २७-३० (कर्णदुर्योधनयोः, अश्वत्थाम-दुर्योधनयोश्च संवादः)

  • Audio

  १० - श्लोकाः ३१-३३ (अश्वत्थाम्नः वीरवचनानि, तं सेनापतिं कर्तुं कृपस्य सूचना)

  • Audio

  ११ - श्लोकाः ३४-३७ (कर्णाश्वत्थाम्नोः कलहः)

  • Audio

  १२ - श्लोकाः ३८-४४ (कर्णाश्वत्थाम्नोः कलहः अनुवर्तते)

  • Audio

  १३ - श्लोकाः ४५-४६ (कर्णाश्वत्थाम्नोः कलहः अनुवर्तते)

  • Audio

  १४ - श्लोकाः ४७-४९ (दुश्शासनस्य रक्तपानायोद्यतः भीमः, दुश्शासनस्य रक्षणाय प्रस्थिताः सर्वे)

  • Audio

  Additional Resources

  • Additional Resources
  • Presentation