Tutors

Dr. Sowmya Krishnapur

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Sutra-by-Sutra understanding of Halanta Pullinga prakarana of Siddhantakaumudi.
  • Ability to derive the forms of all types of halanta-pullinga words
  • Appreciation of arguments presented in the commentaries and shastric method of developing arguments and building siddhanta.

What are the materials/support you get?

  • 32 Audio and video recordings of webinars conducted a few years ago, along with the pdf of notes which you can access anytime, from any device.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Ability to understand shastric sanskrit and spoken english.
  • Basic knowledge of Ashtadhyayi / Paninian system of grammar, must have studied at least the Panchasandhi and Ajanta-shabda
  • Willingness to devote atleast 3-4 hours per week for self-study in addition to class time.

CURRICULUM

  पाठः १ - लिह्-शब्दः, दुह्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः २ - विश्ववाह्-शब्दः, अनुडुह्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ३ - तुरासाह्-शब्दः, सुदिव्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ४ - चतुर्-शब्दः, प्रियचतुर्-शब्दः, कमल्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ५ - प्रशाम्-शब्दः, किम्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ६ - इदम्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ७ - इदम्-श्ब्दः, इदकम्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ८ - राजन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ९ - प्रतिदिवन्-शब्दः, यज्वन्-शब्दः, ब्रह्मन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १० - वृत्रहन्-शब्दः, शार्ङ्गिन्-शब्दः, यशस्विन्-शब्दः, अर्यमन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः ११ - मघवन्-शब्दः, श्वन्-शब्दः, युवन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १२ - अर्वन्-शब्दः, पथिन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १३ - सुपथिन्-शब्दः, पञ्चन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १४ - अष्टन्-शब्दः, प्रियाष्टन्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १५ - प्रियाष्टन् शब्दः

  • Video
  • Presentation
  • Audio

  पाठः १६ - बुध्-युज्-सुयुज्-शब्दाः

  • Video
  • Presentation
  • Audio

  पाठः १७ - खञ्ज् - परिव्राज्

  • Video
  • Audio

  पाठः १८ - जकारान्तपुल्लिङ्गाः पुनरावर्तनम्

  • Video
  • Presentation
  • Audio

  पाठः १९ - युष्मद्-शब्दः, अस्मद्-शब्दः

  • Video
  • Presentation
  • Audio

  पाठः २० - युष्मद्-अस्मद् (अनु.)

  • Video
  • Presentation
  • Audio

  पाठः २१ - युष्मद्-अस्मद् (अनु.)

  • Video
  • Presentation
  • Audio

  पाठः २२ - युष्मद्-अस्मद् (अनु.)

  • Video
  • Presentation
  • Audio

  पाठः २३ - युष्मद्-अस्मद् (अनु.)

  • Video
  • Presentation
  • Audio

  पाठः २४ - युष्मद्-अस्मद् (अनु.)

  • Video
  • Presentation
  • Audio

  पाठः २५ - युष्मद्-अस्मद् अन्वादेशः

  • Video
  • Presentation
  • Audio

  पाठः २६ -सुपाद्-अग्निमथ्-शब्दौ

  • Video
  • Presentation
  • Audio

  पाठः २७ - प्राञ्च्, अदद्रि-अञ्च्

  • Video
  • Presentation
  • Audio

  पाठः २८ - उदञ्च्, सम्यञ्च्, सध्र्यञ्च्, तिर्यञ्च् शब्दाः

  • Video
  • Presentation
  • Audio

  पाठः २९ - महत्, धीमत्, गोमत्, भवत्, ददत्, जक्षत्

  • Video
  • Presentation
  • Audio

  पाठः ३० - शकारान्ताः, षकारान्ताः शब्दाः

  • Video
  • Presentation
  • Audio

  पाठः ३१ - विद्वस्, सुहिंस्, ध्वंस्, स्रंस् शब्दाः

  • Video
  • Presentation
  • Audio

  पाठः ३२ - पुंस्, उशनस्, अनेहस्, वेधस्, अदस् शब्दाः

  • Video
  • Presentation
  • Audio