Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse understanding of complete Nilakantha-Vijaya Champu.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations are helpful in exam preparation.


What are the materials/support you get?

  • 29 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.
  • Some additional resources with book links.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.

CURRICULUM

  Asvasa 1 - आश्वासः १

  • This section has no content published in it.

  पाठः ०१ - पीठिका, मङ्गलश्लोकः

  • Video

  पाठः ०२ - इष्टदेवतानमस्कारः, गुरुनमस्कारः, कुकविनिन्दा, दुष्कविसमरणवैय्यर्थ्यं, स्वग्रन्थनिर्माणकारणम्

  • Video

  पाठः ०३ - सरस्वत्या अनुग्रहत्यागः न कार्यः, वाग्देवीनमस्कारः, शिवचरितवर्णने स्वासामर्थ्यम्, ग्रन्थनिर्माणसमयः, अमरावतीवर्णना

  • Video

  पाठः ०४ - अयोध्यादिनगरेभ्यः विलक्षणा अमरावती

  • Video

  पाठः ०५ - स्वर्गविभवसाधनम्, देवप्रारब्धदुस्त्यजत्वम्, ब्रह्मर्षीणां व्याजस्तुतिः

  • Video

  पाठः ०६ - ब्रह्मर्षीणां वासनाबलम्, अमरावत्यां मार्गः, कवीनाम् अमरावतीवर्णने मौनं, सुकृतिनां प्रथमावलोकनभावः

  • Video

  पाठः ०७ - वासकसज्जिकानाम् अयत्नमण्डनम्, विप्रलब्धानाम् आचरणम्, इन्द्रवर्णनम्

  • Video

  पाठः ०८ - इन्द्रः दक्षिणनायकः, स्वर्गवस्तूनां श्लाघ्यत्वं, श्रुतेरसूया, इन्द्रप्रस्थानम्

  • Video

  पाठः ०९ - इन्द्रप्रस्थानम् - शिवपूजा, अमरसेनामुखम्, गजपरिवारवर्णनम्

  • Video

  पाठः १० - इन्द्रप्रस्थानम् - आतपत्रवर्णनम्, सेनामुखध्वनिः, अमरप्रेक्षकाः, दुर्वाससः आगमनम्

  • Video

  पाठः ११ - दुर्वाससः आगमनम्, इन्द्रकृता अवज्ञा

  • Video

  पाठः १२ - कालिकापराधः, इन्द्रस्य अज्ञता, मुनेः कोपः शापः अनुग्रहश्च, उत्साहरहितः इन्द्रः तन्नगरञ्च

  • Video

  पाठः १३ - असुरनिर्गमनम्

  • Video

  पाठः १४ - इन्द्रपुरीस्थितिः, प्रजाप्रवादाः, इन्द्रसंनाहः

  • Video

  पाठः १५ - उभयोः सेनयोः समागमः, विबुधभटानां वर्णनम्, सेनासन्निवेशः, दुःशकुनम्

  • Video

  पाठः १६ - तपनतिरोभावः, असुराणाम् अनुकूलसमयः, असुरसाहसः, अन्तकस्य वेदना, अग्नेः पीडा

  • Video

  पाठः १७ - वायोः साहसः परिहासश्च, पवनाक्रमणम्, देवास्त्रनिष्फलता

  • Video

  पाठः १८ - अमरपरिस्थितिः, तटस्थः वरुणः, कर्मदेवानाम् अपसरणम्, दैत्यदेवानां देवानाञ्च व्यापारः

  • Video

  पाठः १९ - दिक्पतीनां वायोश्च दशा, इन्द्रस्य चिन्ता, अन्तरिक्षगा वाणी

  • Video

  पाठः २० - बृहस्पतेः बोधनम्, दैत्याट्टहासः आक्रमणम्, सातङ्कम् अमरपुरम्, सुधर्माप्रवेशः

  • Video

  पाठः २१ - दैत्यानां सुधर्माप्रवेशः, पुरप्रवेशानन्तरम्, नास्तिकानां प्राबल्यम्

  • Video

  Asvasa 2 - आश्वासः २

  • This section has no content published in it.

  पाठः ०१ - देवानां वृत्तम्, यज्ञभागरहिताः देवाः, बृहस्पतेरागमनम्

  • Video

  पाठः ०२ बृहस्पतेः वचनम्, इन्द्रस्य प्रतिवचनम्, वाचस्पतिप्रशंसा

  • Video

  पाठः ०३ - वाचस्पतिप्रशंसा, सत्यलोकप्रस्थानम्, पथिकदेवानां वृत्तम्

  • Video

  पाठः ०४ पथिकदेवानां वृत्तम्, महायोगिनां दृष्टिः आलापश्च, शिष्येभ्यः सनत्कुमारादेशः

  • Video

  पाठः ०५ सनत्कुमारशिष्याणाम् आलापाः, अमरैस्सह ब्रह्मलोकगमनम्

  • Video

  पाठः ०६ स्वायम्भुवभवनस्य वर्णनम्

  • Video

  पाठः ०७ - सभ्यैः दूरोत्सारिताः अमराः, लज्जिताः देवाः, ब्रह्मणः भद्रासनम्

  • Video

  पाठः ०८ - पितामहस्य वर्णनम्

  • Video