Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 7th ullasa.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 34 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic text of Sahityashastra like Sahityadarpana.
  • Must have preferably studied previous chapters of Kavyaprakasha.

CURRICULUM

  पाठः ०१ - दोषस्य सामान्यलक्षणम् , विशेषलक्षणम्, श्रुतिकटु, च्युतसंस्कृति, अप्रयुक्तम्, असमर्थम्

  • Video

  पाठः ०२ - निहतार्थं, अनुचितार्थं, निरर्थकं, अवाचकम्

  • Video

  पाठः ०३ - अश्लीलम्, सन्दिग्धम्, अप्रतीतम्, ग्राम्यम्, नेयार्थम्

  • Video

  पाठः ०४ - क्लिष्टम्, अविमृष्टविधेयांशः (बहुव्रीहिसामासगतः, कर्मधारयसमासगतः, बहुव्रीहिसामासगतः)

  • Video

  पाठः ०५ - अविमृष्टविधेयांशः, विरुद्धमतिकृत्, समासगतं श्रुतिकटु

  • Video

  पाठः ०६ - वाक्यगतदोषाः — श्रुतिकटु, अप्रयुक्तम्, निहतार्थम्, अनुचितार्थम्, अवाचकम्

  • Video

  पाठः ०७ - वाक्यगतदोषाः — अश्लीलम् (व्रीडादायि), अश्लीलम् (जुगुप्सादायि), अश्लीलम् (अमङ्गलदायि), सन्दिग्धम्, अप्रतीतम्

  • Video

  पाठः ०८ - वाक्यगतदोषाः - ग्राम्यम्, नेयार्थम्, क्लिष्टम्

  • Video

  पाठः ०९ - वाक्यगतदोषाः - अविमृष्टविधेयांशः (पौर्वापर्यविपर्ययः), अविमृष्टविधेयांशः (विधेयानुपस्थितः), प्रक्रान्तार्थकः तच्छब्दः,

  • Video

  पाठः १० - वाक्यगतदोषाः - अविमृष्टविधेयांशः (विधेयानुपस्थितः)

  • Video

  पाठः ११ - वाक्यगतदोषाः — अदःशब्दस्य यच्छब्दसमीपस्थे तच्छब्दार्थे न प्रतीतिः, इदंशब्दस्य तच्छब्दार्थे प्रयोगः, यच्छब्दसमीपस्थः तच

  • Video

  पाठः १२ - वाक्यगतदोषाः — विरुद्धमतिकृत् , पदैकदेशगतदोषाः - श्रुतिकटु , निहतार्थम् , निरर्थकम्

  • Video

  पाठः १३ - पदैकदेशगतदोषाः — अवाचकम् , अश्लीलम् (व्रीडा) , अश्लीलम् (जुगुप्सा) , अश्लीलम् (अमङ्गलार्थः) , सन्दिग्धम् , नेयार्थम्

  • Video

  पाठः १४ - वाक्यमात्रगामिदोषाः — प्रतिकूलवर्णम्, उपहतविसर्गत्वम्, लुप्तविसर्गत्वम्, विसन्धि (विश्लेषः)

  • Video

  पाठः १५ - वाक्यमात्रगामिदोषाः — विसन्धि (अश्लीलत्वम्), विसन्धि (कष्टत्वम्), हतवृत्तम् (अश्रव्यम्), हतवृत्तम् (अप्राप्तुगुरुभावान

  • Video

  पाठः १६ - वाक्यमात्रगामिदोषाः — हतवृत्तम् (रसाननुगुणम्), हतवृत्तम् (अप्राप्तुगुरुभावान्तलघु) ; न्यूनपदम् ; अधिकपदम् ; कथितपदम्

  • Video

  पाठः १७ - वाक्यमात्रगामिदोषाः — पतत्प्रकर्षम् ; समाप्तपुनरात्तम् ; अर्धान्तरैकवाचकम् ; अभवन्मतयोगम् (विभक्तिभेदनिबन्धनम्)

  • Video

  पाठः १८ - वाक्यमात्रगामिदोषाः — अभवन्मतयोगम् (न्यूनतादिनिबन्धनम्) , अभवन्मतयोगम् (आकाङ्क्षाविरहनिबन्धनम्), अभवन्मतयोगम् (व्यङ्ग्

  • Video

  पाठः १९ - वाक्यमात्रगामिदोषाः — अनभिहितवाच्यत्वम् (समासगतं विभक्तिन्यूनत्वं), अनभिहितवाच्यत्वम् (समासगतं विपातयूनत्वं), अनभिहितव

  • Video

  पाठः २० - वाक्यमात्रगामिदोषाः — सङ्कीर्णम् ; गर्भितम् ; प्रदसिद्धिहतम् ; भग्नप्रक्रमम् - प्रकृतेः प्रक्रमभङ्गः , प्रत्ययस्य प्रक

  • Video

  पाठः २१ - वाक्यमात्रगामिदोषाः — भग्नप्रक्रमम् — वचनस्य प्रक्रमभङ्गः , आख्यातक्रमभङ्गः , कारकस्य प्रक्रमभङ्गः , क्रमस्य प्रक्रमभङ

  • Video

  पाठः २२ - अर्थदोषाः — अपुष्टार्थः, कष्टः, व्याहतः

  • Video

  पाठः २३ - अर्थदोषाः — पुनरुक्तः, दुषक्रमः, ग्रम्यः, सन्दिग्धः, निर्हेतुः, प्रसिद्धिविरुद्धः, प्रसिद्धिविरुद्धः (अदोषस्थलम्), विद

  • Video

  पाठः २४ - अर्थदोषाः — विद्याविरुद्धः (अर्थ-काम-योग-शास्त्रविरुद्धः), अनवीकृतः, सनियमपरिवृत्तः, अनियमपरिवृत्तः

  • Video

  पाठः २५ - अर्थदोषाः — विशेषपरिवृत्तम्, अविशेषपरिवृत्तम्, साकाङ्क्षः, अपदयुक्तः, सहचरभिन्नः, प्रकाशितविरुद्धः

  • Video

  पाठः २६ - अर्थदोषाः - विध्ययुक्तः , अनुवादायुक्तः , त्यक्तपुनःस्वीकृतः , अश्लीलः दोषाणामदोषत्वम् - अर्थदोषः

  • Video

  पाठः २७ - दोषाणाम् अदोषत्वम् — पुनरुक्तेः अदोषत्वम्

  • Video

  पाठः २८ - दोषाणाम् अदोषत्वम् — निर्हेतोः अदोषत्वम्, अनुकरणस्य अदोषता, कष्टत्वस्य अदोषत्वम् (वक्त्रौचित्यात्, प्रतिपाद्यवशात्, र

  • Video

  पाठः २९ - दोषाणाम् अदोषत्वम् — अप्रयुक्तस्य अदोषत्वम्, निहतार्थस्य अदोषत्वम्, व्रीडाजनकस्य अश्लीलस्य अदोषत्वम्, अमङ्गलव्यञ्जकस्

  • Video

  पाठः ३० - दोषाणाम् अदोषत्वम् — न्यूनपदस्य अदोषत्वम्, न्यूनपदस्य न गुणत्वं न च दोषत्वम्, अधिकपदस्य गुणत्वम्, कथितपदस्य गुणत्वम् (

  • Video

  पाठः ३१ - रसदोषाः — व्यभिचारिभावस्य स्वशब्दवाच्यता, रसस्य (सामान्यतः) स्वशब्दवाच्यत्वम्, रसस्य (विशेषतः) स्वशब्दवाच्यत्वम्, स्थय

  • Video

  पाठः ३२ - रसदोषाः — कष्टकल्पना (अनुभावस्य), कष्टकल्पना (विभावस्य), प्रतिकूलविभावव्यभिचारिणोः ग्रहः, प्रतिकूलानुभावस्य ग्रहः, अङ्

  • Video

  पाठः ३३ - रसदोषानामदोषत्वम् — व्यभिचारिणां स्वशब्दवाच्यत्वे अदोषत्वम्, प्रतिकूलसञ्चारिग्रहस्य अदोषत्वम्, प्रतिकूलानुभावग्रहस्य अ

  • Video

  पाठः ३४ - रसविरोधः तत्परिहारश्च — स्मर्यमाणत्वेन अविरोधः, साम्यविवक्षायाम् अविरोधः, अङ्गिनि विरुद्धयोरङ्गत्वे अविरोधः

  • Video