Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Line-by-line understanding of the text Auchityavicharacharcha till the end of Kaarakauchitya.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 15 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic text of Sahityashastra like Sahityadarpana.

CURRICULUM

  पाठः १ - पीठिका, मङ्गलश्लोकः

  • Video
  • Presentation

  पाठः २ - रसजीवितभूतमौचित्यम्

  • Video
  • Presentation

  पाठः ३ - औचित्यस्वरूपम्, काव्यशरीरप्राणभूतौचित्यविचारः, पदौचित्यम्

  • Video
  • Presentation

  पाठः ४ - पदौचित्यम्, पदगतम् अनौचित्यम्, वाक्यौचित्यम्

  • Video
  • Presentation

  पाठः ५ - वाक्यगतम् अनौचित्यम्, प्रबन्धार्थौचित्यम्, प्रबन्धार्थगतम् अनौचित्यम्

  • Video
  • Presentation

  पाठः ६ - गुणौचित्यम्, गुणगतम् अनौचित्यम्

  • Video
  • Presentation

  पाठः ७ - अलङ्कारौचित्यम्, अलङ्कारगतम् अनौचित्यम्

  • Video
  • Presenation

  पाठः ८ - अलङ्कारौचित्यम्, शृङ्गाररसौचित्यम्, शृगाररसगतम् अनौचित्यम्, हास्यरसौचित्यम्

  • Video
  • Presentation

  पाठः ९ - हास्यरसगतम् अनौचित्यम्, करुणरसगते औचित्यानौचित्ये, वीररसगते औचित्यानौचित्ये

  • Video
  • Presentation

  पाठः १० - वीररसगते औचित्यानौचित्ये

  • Video
  • Presentation

  पाठः ११ भयानकगते औचित्यानौचित्ये, बीभत्सगते औचित्यानौचित्ये

  • Video
  • Presentation

  पाठः १२ - अद्भुतरसगते औचित्यानौचित्ये, शान्तरसगते औचित्यानौचित्ये

  • Video
  • Presentation

  पाठः १३ रससङ्करगतम् औचित्यम् - शान्तशृङ्गारयोः, बीभत्सशृङ्गारयोः, वीरकरुणयोः च औचित्यम्

  • Video

  पाठः १४ - रससङ्करौचित्यम् - शान्तशृङ्गारबीभत्सानाम् औचित्यम्, शान्तशृङ्गारयोः अनौचित्यम्

  • Video

  पाठः १५ - क्रियापदौचित्यम्, क्रियापदानौचित्यम्, कारकौचित्यानौचित्ये (कर्तृपदम्)

  • Video