Tutors

Prof. M A Alwar

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Understand the text of Tarka Sangraha Deepika in detail.
  • Get a good grounding in the basics of the Tarkashastra.
  • Prepare yourself for higher level shastra study.

What are the materials/support you get?

  • 33 pre-recorded videos which can be accessed anytime, from any device.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Tarka Sangraha is required since this course deals with the commentary of the same.
  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida along with ability to understand spoken sanskrit.
  • Ability to understand shastric Sanskrit.

CURRICULUM

  पाठः ०२ - न्यायशास्त्रस्य ऐतिहासिकपृष्ठभूमिः, व्याख्याटीकादिग्रन्थानां स्थूलपरिचयः

  • Video

  पाठः ०३ - दीपिकाव्याख्यानुसारं मङ्गलश्लोकः

  • Video

  पाठः ०४ - दीपिकाव्याख्या - मङ्गलश्लोकः

  • Video

  पाठः ०५ - दीपिकाव्याख्या - मङ्गलविषयकवादः, ग्रन्थादौ मङ्गलाचरणस्य औचित्यम्

  • Video

  पाठः ०६ - दीपिकाव्याख्या - मङ्गलश्लोकस्य अन्वयव्यतिरेकव्यभिचारनिरासः

  • Video

  पाठः ०७ - दीपिकाव्याख्या - मङ्गलस्य कर्तव्यत्वे प्रमाणम्

  • Video

  पाठः ०८ - दीपिकाव्याख्या - मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वात् इत्यनुमानस्य दलप्रयोजनम्

  • Video

  पाठः ०९ - दीपिकाव्याख्या - पदार्थस्य सामान्यलक्षणम्

  • Video

  पाठः १० - दीपिकाव्याख्या - पदार्थाः सप्तैव कुत इति विचारः

  • Video

  पाठः ११ - दीपिकाव्याख्या - पदार्थः प्रमितो न वेति विचारः

  • Video

  पाठः १२ - दीपिकाव्याख्या - सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यमित्याक्षेपः समाधानञ्च

  • Video

  पाठः १३ - दीपिकाव्याख्या - द्रव्यादिभेदसप्तकाभावविचारः

  • Video

  पाठः १४ - दीपिकाव्याख्या - द्रव्यसामान्यलक्षणं, नवैव द्रव्याणीति विचारः

  • Video

  पाठः १५ - दीपिकाव्याख्या - तमः दशमद्रव्यं नेति सिद्धान्तप्रतिपादनम्

  • Video

  पाठः १६ - दीपिकाव्याख्या - अव्याप्त्यतिव्याप्त्यसम्भवदोषाणां लक्षणपुरस्सरं विवरणम्

  • Video

  पाठः १७ - दीपिकाव्याख्या - गुणवत्वं न द्रव्यसामान्यलक्षणमित्याक्षेपः समाधानञ्च

  • Video

  पाठः १८ - दीपिकाव्याख्या - गुणवत्त्वं न द्रव्यसामान्यलक्षणमित्यत्र आक्षेपसमाधानम्

  • Video

  पाठः १९ - दीपिकाव्याख्या - रूपं रसात्पृथगिति व्यवहाराद्रूपादौ अतिव्याप्तिनिवारणं, गुणस्य सामान्यलक्षणम्

  • Video

  पाठः २० - दीपिकाव्याख्या - गुणकर्मणोः पदार्थयोः निरूपणम्

  • Video

  पाठः २१ - दीपिकाव्याख्या - सामान्यविशेषपदार्थयोः निरूपणम्

  • Video

  पाठः २२ - दीपिकाव्याख्या - विशेषपदार्थस्य पुनःस्मारणम्, उद्देशस्य प्रतिपादनम्

  • Video

  पाठः २३ - दीपिकाव्याख्या - पृथिवीद्रव्यलक्षणे आक्षेपः

  • Video

  पाठः २४ - मङ्गलश्लोकस्य प्रतिपदं विवरणं, पुनःस्मारणम्

  • Video

  पाठः २५ - दीपिकाव्याख्या - पदार्थशब्दस्य विवेचनं, सप्तग्रहणं किमर्थमिति विचारः

  • Video

  पाठः २६ - दीपिकाव्याख्या - पदार्थत्वस्य विचारः

  • Video

  पाठः २७ - दीपिकाव्याख्या - सप्तपदार्थाः इत्यत्र आक्षेपसमाधानञ्च

  • Video

  पाठः २८ - दीपिकाव्याख्या - द्रव्याख्यस्य पदार्थस्य उपस्थापनम्

  • Video

  पाठः २९ - दीपिकाव्याख्या - 'तमः खलु चलं नीलं परापरविभागवत्’ इत्यादि पूर्वपक्षः तथा सिद्धान्तः

  • https://youtu.be/sUxTjI5YK2Q

  पाठः ३० - दीपिकाव्याख्या - गोर्लक्षणं, शास्त्रीयविषयाश्च प्रतिपादिताः

  • Video

  पाठः ३१ - दीपिकाव्याख्या - असाधारणधर्मः इति विषये प्रतिपादितम्

  • Video

  पाठः ३२

  • Video

  पाठः ३३

  • Video