Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 2nd, 3rd and 4th paricchedas of Sahityadarpana.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 80 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas and appreciation of Sanskrit literature in general.
  • Ability to understand spoken Tamil.

CURRICULUM

  परिच्छेदः २

  • This section has no content published in it.

  पाठः ०१ — वाक्यस्वरूपम्

  • Video

  पाठः ०२ — महावाक्यस्वरूपम् , पदलक्षणम्

  • Video

  पाठः ०३ — अर्थभेदाः , सङ्केतग्रहविधिः

  • Video

  पाठः ०४ — सङ्केतग्रहस्य विषयविचारः , लक्षणास्वरूपम् , रूढीलक्षणा , प्रयोजनवतीलक्षणा

  • Video

  पाठः ०५ — मम्मटोक्तरूढिलक्षणायाः उदाहरणस्य खण्डनम् , उपादानलक्षणा

  • Video

  पाठः ०६ — लक्षणलक्षणा, सारोपा, साध्यवसाना

  • Video

  पाठः ०७ — सारोपा साध्यवसाना - रूढौ प्रयोजने च

  • Video

  पाठः ०८ — सारोपा , साध्यवसाना - शुद्धा गौणी च

  • Video

  पाठः ०९ — प्रयोजनवतीप्रभेदाः - गूढव्यङ्ग्या , अगूढव्यङ्ग्या , धर्मिगता , धर्मगता

  • Video

  पाठः १० — व्यञ्जनाशक्तिः , अर्थनियामकाः

  • Video

  पाठः ११ — स्वरसन्दर्भे विचारः , अभिधामूलव्यञ्जनायाः उदाहरणम् , लक्षणामूला व्यञ्जना , आर्थीव्यञ्जना — वक्तृवैशिष्ट्यम् , बोद्धव्य

  • Video

  पाठः १२ — आर्थीव्यञ्जना — अन्यसन्निधिवैशिष्ट्यम् , काकुवैशिष्ट्यम् , चेष्टावैशिष्ट्यम् ; व्यङ्ग्यार्थत्रैविध्यम्

  • Video

  parichheda03 परिच्छेदः ३

  • This section has no content published in it.

  पाठः ०१ — रसस्वरूपः

  • Video

  पाठः ०२ — रसास्वादप्रकारः

  • Video

  पाठः ०३ — रसस्य सुखमयत्वम्

  • Video

  पाठः ०४ — साधारणीकरणम्

  • Video

  पाठः ०५ — विभावादिषु केषाञ्चन असत्त्वेऽपि रसनिष्पत्तिः , रसः न अनुकार्यगतः - भट्टलोल्लटमतनिरासः

  • Video

  पाठः ०६ — रसः न अनुकर्तृगतः - श्रीशङ्कुकमतनिरासः , रसस्य ज्ञाप्यत्व-कार्यत्व-नित्यत्व-खण्डनम्

  • Video

  पाठः ०७ — रसस्य भविष्यत्व-वर्तमानत्व-खण्डनम् , रसस्य निर्विकल्पकत्व-सविकल्पकत्व-खण्डनम् , रस्स्य परोक्षत्व-अपरोक्षत्व-खण्डनम्

  • Video

  पाठः ०८ — रससत्तायाः प्रमाणम् , रसस्य अनिर्वचनीयत्वम् अखण्डत्वञ्च

  • Video

  पाठः ०९ — रसस्य अखण्डत्वम् , विभावलक्षणम् , नायकसामान्यलक्षणम्

  • Video

  पाठः १० — नायकभेदाः (धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरशान्तः), दक्षिणधृष्टानुकूलशठभेदाः

  • Video

  पाठः ११ — नायकसहायाः - पीठमर्दः, शृङ्गारसहायाः, अर्थचिन्तनसहायाः, अन्तःपुरसहायाः

  • Video

  पाठः १२ — नायकसहायाः - दण्डसहायाः, धर्मसहायाः ; दूतानां लक्षणानि, नायकस्य सात्त्विकगुणाः

  • Video

  पाठः १३ — नायिकाभेदाः - मुग्धा, मध्या

  • Video

  पाठः १४ — नायिकाभेदाः - प्रगल्भा, मध्या धीरा, मध्या धीराधीरा, मध्या अधीरा

  • Video

  पाठः १५ — नायिकाभेदाः - प्रगल्भा ( धीरा, धीराधीरा, अधीरा ), परकीया , साधरणा

  • Video

  पाठः १६ — नायिकानाम् अवस्थाभेदाः ( स्वाधीनभर्तृका, खण्डिता, अभिसारिका )

  • Video

  पाठः १७ — नायिकानाम् अवस्थाभेदाः ( कलहान्तरिता, विप्रलब्धा, प्रोषितभर्तृका, वासकसज्जा, विरहोत्कण्ठिता )

  • Video

  पाठः १८ — नायिकानाम् साङ्कर्यम् , नायिकालङ्काराः (अङ्गजाः)

  • Video

  पाठः १९ — नायिकालङ्काराः (अयत्नजाः) , स्वभावजाः - लीला , विलासः

  • Video

  पाठः २० — नायिकालङ्काराः (स्वभावजाः)

  • Video

  पाठः २१ — नायिकालङ्काराः (स्वभावजाः) , अनुरागेङ्गितानि

  • Video

  पाठः २२ — दूत्यः , उद्दीपनविभावाः , अनुभावाः , सात्त्विकभावाः

  • Video

  पाठः २३ — व्यभिचारिभावाः ( निर्वेदः , आवेगः , दैन्यम् , श्रमः , मदः , जडता )

  • Video

  पाठः २४ — व्यभिचारिभावाः ( उग्रता , मोहः , विबोधः , स्वप्नः , अपस्मारः , गर्वः , मरणम् )

  • Video

  पाठः २५ — व्यभिचारिभावाः ( आलस्यम् , अमर्षः , निद्रा , अवहित्था , औत्सुक्यम् , उन्मादः , शङ्का, स्मृतिः, मतिः )

  • Video

  पाठः २६ — व्यभिचारिभावाः ( व्याधिः , त्रासः , व्रीडा , हर्षः , असूया , विषादः )

  • Video

  पाठः २७ — व्यभिचारिभावाः ( धृतिः , चपलता , ग्लानिः , चिन्ता , तर्कः )

  • Video

  पाठः २८ — स्थायिभावाः

  • Video

  पाठः २९ — स्थायिभावाः , शृङ्गारः

  • Video

  पाठः ३० — शृङ्गारभेदौ - कामदशाः

  • Video

  पाठः ३१ — शृङ्गारभेदौ - मरणवर्णनाभेदाः, पूर्वरागभेदाः ; मानविप्रलम्भः

  • Video

  पाठः ३२ — शृङ्गारभेदौ - मानविप्रलम्भः , प्रवासविप्रलम्भः

  • Video

  पाठः ३३ — शृङ्गारभेदौ - करुणविप्रलम्भः ; हास्यः

  • Video

  पाठः ३४ — हसितभेदाः, करुणः

  • Video

  पाठः ३५ — रौद्रः, वीरः, भयानकः

  • Video

  पाठः ३६ — बीभत्सः , अद्भुतः , शान्तः

  • Video

  पाठः ३७ — शान्तरसविचारः, वत्सलः

  • Video

  पाठः ३८ — रसविरोधः

  • Video

  पाठः ३९ — भावविचारः , देवविषयरतिः

  • Video

  पाठः ४० — मुनिविषया नृपविषया च रतिः, उद्बुद्धमात्रस्थीयिभावः, शृङ्गाराभासः

  • Video

  पाठः ४१ — शृङ्गाराभासः, रौद्राभासः, भयानकाभासः

  • Video

  पाठः ४२ — भावशान्तिः, भावोदयः, भावसन्धिः, भावशबलता

  • This section has no content published in it.

  parichheda04 परिच्छेदः ४

  • This section has no content published in it.

  पाठः ०१ — ध्वनिप्रभेदौ

  • Video

  पाठः ०२ — लक्षणामूला ध्वनिः

  • Video

  पाठः ०३ — ‘ भ्रम धार्मिक … ’ इति पद्ये व्यग्यार्थविचारः

  • Video

  पाठः ०५ — शब्दशक्त्युद्भवा

  • Video

  पाठः ०६ — अर्थशक्त्युद्भवा

  • Video

  पाठः ०७ — अर्थशक्त्युद्भवा

  • Video

  पाठः ०८ — अर्थशक्त्युद्भवा

  • Video

  पाठः ०९ — उभयशक्त्युद्भवा, लक्षणामूलायां पदगतध्वनिः वाक्यगतध्वनिश्च

  • Video

  पाठः १० — अत्यन्ततिरस्कृतवाच्य-वाक्यगतध्वनिः, अभिधामूला पदगतध्वनिः

  • Video

  पाठः ११ — अर्थशक्त्युद्भा पदगतध्वनिः

  • Video

  पाठः १२ — अर्थशक्त्युद्भा पदगतध्वनिः

  • Video

  पाठः १३ — प्रबन्धगतध्वनिः

  • Video

  पाठः १४ — पदांशगतध्वनिः , ध्वनिभेदसङ्ख्या

  • Video

  पाठः १५ — ध्वनिसङ्करः, ध्वनिसंसृष्टिः, गुणीभूतव्यङ्ग्यम् - इतराङ्गम्

  • Video

  पाठः १६ — गुणीभूतव्यङ्ग्यम्

  • Video

  पाठः १७ — दीपकाद्यलङ्कारेषु व्यङ्यविचारः, चित्रकाव्यविचारः

  • Video

  D3-parichheda05 परिच्छेदः ५

  • D3-parichheda05 परिच्छेदः ५

  पाठः ०१ — रसबोधने व्यञ्जनासामर्थ्यम्

  • Video

  पाठः ०२ — रसबोधने अभिधायाः सामर्थ्यम्

  • Video

  पाठः ०३ — रसबोधने तात्पर्यवृत्तेः असामर्थ्यम्

  • Video

  पाठः ०४ — व्यङ्ग्यबोधने लक्षणायाः असामर्थ्यम् , वाच्यव्यङ्ग्ययोः भेदाः

  • Video

  पाठः ०५ — रसादीनाम् अभिधलक्षणादि-अबोध्यत्वे हेत्वन्तरम्

  • Video

  पाठः ६ — रसादिबोधने अनुमानस्य असमर्थता, महिमभट्टस्य प्रस्तावः

  • Video

  पाठः ७ — महिमभट्टमतस्य निरासः

  • Video

  पाठः ८ — महिमभट्टमतस्य निरासः

  • Video

  पाठः ९ — महिमभट्टमतस्य निरासः

  • पाठः ९ — महिमभट्टमतस्य निरासः