Tutors

Smt. P R Gayathri

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse and line-by-line understanding of the drama Mudrarakshasam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 45 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  Act 1 - अङ्कः १

  • This section has no content published in it.

  पाठः ०१ — पीठिका, ग्रन्थपरिचयः, मङ्गलश्लोकः

  • Video

  पाठः ०२ — प्रस्तावनायां कविपरिचयः

  • Video

  पाठः ०३ — प्रस्तावना, चाणक्यप्रवेशः

  • Video

  पाठः ०४ — चाणक्यस्य प्रतिज्ञासमाप्तिः

  • Video

  पाठः ०५ — चाणक्यकृता राक्षसप्रशंसा

  • Video

  पाठः ०६ — राक्षसनिग्रहे चाणक्योपायाः

  • Video

  पाठः ०७ — चरचाणक्यसंवादः, राक्षसाङ्गुलिमुद्राप्राप्तिः

  • Video

  पाठः ०८ — सिद्धार्थकहस्ते पत्रप्रेषणम्, चाणक्यचन्दनदासयोः संवादः

  • Video

  पाठः ०९ — चाणक्यचन्दनदाससंवादः, चाणक्यस्य कार्यारम्भः

  • Video

  Act 2 - अङ्कः २

  • This section has no content published in it.

  पाठः ०१ — आहितुण्डिकस्य उक्तिः, राक्षसप्रवेशः

  • Video

  पाठः ०२ — राक्षसेन स्वोत्कर्षकथनम्, कञ्चुकीप्रवेशः, आभरणप्रदानम्

  • Video

  पाठः ०३ — राक्षसविराधगुप्तसंवादः

  • Video

  पाठः ०४ — राक्षसोपायनैष्फल्यम्

  • Video

  पाठः ०५ —राक्षसविराधगुप्तसंवादः, राक्षसविचारः

  • Video

  Act 3 - अङ्कः ३

  • This section has no content published in it.

  पाठः ०१ — कञ्चुकीप्रवेशः

  • Video

  पाठः ०२ — चन्द्रगुप्तस्य प्रवेशः

  • Video

  पाठः ०३ — शरद्वर्णना

  • Video

  पाठः ०४ — कृत्रिमकलहः

  • Video

  पाठः ०५ — चाणक्यकञ्चुकिसंवादः

  • Video

  पाठः ०६ — चाणक्यचन्द्रगुप्तसंवादः

  • Video

  पाठः ०७ — वैतालिकोत्तेजनम्

  • Video

  पाठः ०८ — चाणक्यचन्द्रगुप्तसंवादः

  • Video

  पाठः ०९ — पूर्ववृत्तान्तात् चाणक्यरोषः

  • Video

  पाठः १० — चाणक्यस्य कृतकावेशः

  • Video

  Act 4 - अङ्कः ४

  • This section has no content published in it.

  पाठः ०१ — राक्षसस्य प्रवेशः

  • Video

  पाठः ०२ —राक्षसकरभकसंवादः, मलयकेतुप्रवेशः

  • पाठः ०२ —राक्षसकरभकसंवादः, मलयकेतुप्रवेशः

  पाठः ०३ — मलयकेतुभागुरायणसंवादः

  • Video

  पाठः ०४ — मलयकेतुभागुरायणसंवादः

  • Video

  पाठः ०५ — राक्षसमलयकेतुसंवादः

  • Video

  पाठः ०६ — राक्षसमलयकेतुसंवादः

  • Video

  पाठः ०७ — राक्षसक्षपणकसंवादः

  • Video

  Act 5 - अङ्कः ५

  • This section has no content published in it.

  पाठः ०१ — प्रवेशकः

  • Video

  पाठः ०२ — मलयकेतुमनोदूषणम्

  • Video

  पाठः ०३ — मलयकेतुभागुरायणसंवादः

  • Video

  पाठः ०४ — कूटलेखः

  • Video

  पाठः ०५ — कूटलेखः

  • Video

  पाठः ०६ — अलङ्करणस्थगिका

  • Video

  पाठः ०७ — मलयकेतुराक्षससंवादः

  • Video

  Act 6 - अङ्कः ६

  • This section has no content published in it.

  पाठः ०१ — प्रवेशकः

  • Video

  पाठः ०२ — राक्षसोक्तिः

  • Video

  पाठः ०३ — जीर्णोद्यानवर्णना

  • Video

  पाठः ०४ — चन्दनदासवृत्तान्तः

  • Video

  पाठः ०५ — राक्षस्य वितर्कः

  • Video

  Act 7 - अङ्कः ७

  • This section has no content published in it.

  पाठः ०१ — वध्यस्थानम्

  • Video

  पाठः ०२ — चाणक्यनीतिप्रकाशनम्

  • Video

  पाठः ०३ — प्रतिज्ञापूरणम्, उपसंहारः

  • Video