Tutors

Dr. Sowmya Krishnapur

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse understanding of complete first kanda of Champu Ramayana of Bhoja.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature along with grammatical elements.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 43 pre-recorded videos and audios along with reading material, which you can access anytime, from any device.
  • Practice exercises for each lesson with answers.
  • Presentations used for the classes in PDF format.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Sanskrit.

CURRICULUM

  ०१ - पीठिका, ग्रन्थपरिचयः, मङ्गलश्लोकः

  • Video
  • Presentation
  • Audio

  ०२ - श्लोकाः २, ३, ४ (विप्रनमस्कारः, चम्पूकाव्यस्य वैशिष्ट्यम्, रामायणप्रबन्धरचनायां स्वस्याधिकारः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०३ - श्लोकाः ५,६ (वाल्मीकेः तमसागमनम्, क्रौञ्चवधः, व्याधं प्रति शापः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०४ - श्लोकाः ७,८ (ब्रह्मणः आविर्भावः, वाल्मीकिना रामायणस्य रचना)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०५ - श्लोकाः ९,१० (लवकुशाभ्यां रामायणस्य अध्ययनम्, गानञ्च)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०६ - श्लोकाः ११, १२ (अयोध्या-दशरथयोः वर्णनम्, अश्वमेधयागः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०७ - श्लोकाः १३, १४ (क्षीरसागरं प्राप्ताः देवाः, महाविष्णोः वर्णनम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०८ - श्लोकाः १५, १६ (नृसिंहावतारस्य वर्णनम्, देवैः कृता नारायणस्तुतिः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ०९ - श्लोकः १७ (भगवतः कुशलप्रश्नः, देवानाम् उत्तरस्यारम्भः)

  • Video
  • Presentation
  • Audio
  • Quiz

  १० - श्लोकाः १८, १९, २० (लङ्कायाः रावणस्य च वर्णनम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  ११ - श्लोकः २१, गद्यम् (सोऽयं‍ कदाचित्)

  • Video
  • Presentation
  • Audio
  • Quiz

  १२ - गद्यभागद्वयम् (एष मृगाङ्कोऽपि, तेन पुलस्त्यनन्दनेन)

  • Video
  • Presentation
  • Audio
  • Quiz

  १३ - गद्यभागद्वयम् (एतेऽपि पावकाः, स एष मानुषाद्)

  • Video
  • Presentation
  • Audio
  • Quiz

  Learner Challenge 1 - गद्यपठनम्

  • Audio - Sou. Srilakshmi Shastry, Bangalore
  • Text
  • Audio - Sou. Srilakshmi Shastry, Bangalore
  • Audio - Dr. Varsha Santhosh, Singapore
  • Audio - Dr. Varsha Santhosh, Singapore
  • Audio - Sri. Venkateswaran G, Chennai
  • Audio - Sri. Venkateswaran G, Chennai
  • Audio - Sou. Janaki Rajaram, Chennai
  • Audio - Sou. Janaki Rajaram, Chennai
  • Audio - Sri. Nagraj Kota, Michigan
  • Audio - Sri. Nagraj Kota, Michigan
  • Audio - Sou. Girija Murali, Bangalore
  • Audio - Sou. Girija Murali, Bangalore
  • Audio - Sou. Muthulakshmi Rao, Bangalore
  • Audio - Sou. Muthulakshmi Rao, Bangalore
  • Audio - Sri. Srikanth Vishnubhotla, USA
  • Audio - Sri. Srikanth Vishnubhotla, USA

  १४ - श्लोकः २२, गद्यभागाः (भवतामपराध, किन्तु सरसिजासन, ततः सा)

  • Video
  • Presentation
  • Audio
  • Quiz

  १५ - गद्यभागः (ततस्तानमरान्, अथ वैतानाद्), श्लोकः २३ (कौसल्यायै प्रथममदिशत्)

  • Video
  • Presentation
  • Audio
  • Quiz

  १६ - श्लोकाः २४-२७

  • Video
  • Presentation
  • Audio
  • Quiz

  १७ - श्लोकाः २८, २९ (रामजननम्), ३०

  • Video
  • Presentation
  • Audio
  • Quiz

  १८ - श्लोकाः ३१, ३२, ३३, गद्यभागः (अथ कदाचित्)

  • Video
  • Presentation
  • Audio
  • Quiz

  १९ - गद्यभागाः (विश्वामित्रस्य प्रार्थना, दशरथस्य दुःखम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  २० - श्लोकाः ३४ - ३८ (विश्वामित्रेण सह रामलक्ष्मणयोः गमनम्, मन्त्रोपदेशः, अङ्गदेशदर्शनम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  २१ - श्लोकाः ३९-४० (ताटकावृत्तान्तः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २२ - श्लोकाः ४१-४४ (ताटकावर्णनम्, ताटकावधः, अस्त्रोपदेशः)

  • VIdeo
  • Presentation
  • Audio
  • Quiz

  २३ - श्लोकाः ४५-४७ (वामनाश्रमवर्णनम्, सिद्धाश्रमप्राप्तिः, यागारम्भः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २४ - श्लोकाः ४८-५० (सिद्धाश्रमे निशिचराणामाक्रमणम्, तैः सह रामस्य युद्धम्, रामबाणेन मध्येपयोनिधि क्षिप्तः मारीचः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २५ - श्लोकाः ५१-५३ (सुबाहुवधः, राक्षसानां मारणम्, यागसमाप्तिः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २६ - गद्यभागः, श्लोकाः ५४ (विश्वामित्रस्य पूर्वजानां कथा, गङ्गादर्शनम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  २७ - श्लोकाः ५५ - ५८ (गङ्गायाः कथा, पार्वतीपरमेश्वरयोः विवाहः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २८ - श्लोकाः ५९ - ६३ (कार्त्तिकेयस्य जननम्, गङ्गावतरणकथारम्भः)

  • Video
  • Presentation
  • Audio
  • Quiz

  २९ - श्लोकाः ६४ - ७० (सगरपुत्राणां वृत्तान्तः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३० - श्लोकाः ७१ - ७७ (अंशुमता अश्वस्य पुनरानयनम्, गङ्गां भुवमानेतुम् अंशुमत्-दिलीपयोः प्रयत्नः, भगीरथसङ्कल्पः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३१ - श्लोकाः ७८ - ८२ (गङ्गावतरणकुलकम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३२ - श्लोकाः ८३ - ८८ (शम्भोः कपर्दे लग्ना गङ्गा, भगीरथस्य प्रार्थना, गङ्गायाः सप्त धाराः, जह्नुवृत्तान्तः, सागराणां सद्गतिः)

  • Video
  • Audio
  • Quiz
  • Presentaton

  ३३ - गद्यभागः, श्लोकः ८९ (दितेः तपः, सप्त मरुतः, विशालानगरी, अहल्यावृत्तान्तस्य उपक्रमः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३४ - श्लोकाः ९० - ९४ (अहल्यावृत्तान्तः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३५ - श्लोकः ९५, गद्यभागाः (विश्वामित्रवृत्तान्तः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३६ - श्लोकः ९६-९७, गद्यभागाः (त्रिशङ्कोः कथा)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३७ - गद्यभागाः (शुनःशेपवृत्तान्तः, विश्वामित्रेण ब्रह्मर्षित्वप्राप्तिः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३८ - श्लोकौ ९८-९९, गद्यभागाः (मिथिलाप्रवेशः, मिथिलायाः माहात्म्यम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  ३९ - श्लोकाः १००-१०३ (मिथिलायाः माहात्म्यम्, सीताविवाहस्य पणः, धनुरारोपणाय आदेशः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ४० - श्लोकाः १०३-१०५ (रामेण हरकोदण्डभङ्गः, धनुषः शब्दस्य वर्णनम्)

  • Video
  • Presentation
  • Audio
  • Quiz

  ४१ - श्लोकाः १०६-११० (दशरथस्य वर्णनम्, मिथिलायां रामादीनां विवाहः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ४२ - श्लोकाः १११ - ११४ (परशुरामस्य गर्वभङ्गः)

  • Video
  • Presentation
  • Audio
  • Quiz

  ४३ - श्लोकाः ११५ - ११७ (अयोध्यां प्रत्यागमनम्, काण्डसमाप्तिः)

  • Video
  • Presentation
  • Audio
  • Quiz