Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 6 Chapters of Kavyaprakasha.
  • Appreciation of advanced aspects of Sanskrit rhetorics.
  • Focussed explanations are helpful in exam preparation.


What are the materials/support you get?

  • 45 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected. Must have studied some basic texts of Sahityashastra like Sahityadarpana.
  • Ability to understand spoken Tamil.

CURRICULUM

  पाठः १ - पीठिका, मङ्गलश्लोकः, काव्यप्रयोजनम्

  • Video

  पाठः २ - काव्यकारणम्, काव्यस्वरूपम्, काव्यप्रभेदाः, उत्तमकाव्यम् (ध्वनिः)

  • Video

  पाठः ३ - मध्यमकाव्यम् (गुणीभूतव्यङ्ग्यम्), अधमकाव्यम् (शब्दचित्रम् अर्थचित्रं च)

  • Video

  पाठः ४ - शब्दार्थस्वरूपम्, तात्पर्यार्थः, अभिहितान्वयवादिनाम् अन्विताभिधानवादिनाञ्च मतम्, वाच्यव्यञ्जकता, लक्ष्यव्यञ्जकता

  • Video

  पाठः ५ - व्यङ्ग्यव्यञ्जकता, वाचकलक्षणम्, सङ्केतितार्थस्य चातुर्विध्यम् - जातिः, गुणः, क्रिया, यदृच्छाशब्दः

  • Video

  पाठः ६ - महाभाष्यकारमतम्, पूर्वमीमांसकमतम्, नैय्यायिकमतम्, बौद्धमतम्, अभिधा, लक्षणा

  • Video

  पाठः ७ - लक्षणाप्रभेदाः, रूढिः, प्रयोजनवती, उपादानलक्षणा, लक्षणलक्षणा, सारोपा, साध्यवसाना

  • Video

  पाठः ८ - गौण्यां मतभेदाः, गौणीसारोपा, गौणीसाध्यवसाना, शुद्धासारोपा, शुद्धासाध्यवसाना, कार्यकारणभावादिसंबन्धाः

  • Video

  पाठः ९ - गूढव्यङ्ग्यम्, अगूढव्यङ्ग्यम्, लक्षणामूलव्यञ्जकत्वम्, व्यञ्जनास्वरूपम्

  • Video

  पाठः १० – लक्षणायां प्रयोजनं नाभिधया, न लक्षणया, व्यञ्जनायाम् लक्षणाहेतूनामभावः, ज्ञानविषयफलयोः भेदः

  • Video

  पाठः ११ – संयोगादीनां वाचकत्वनियामकत्वे उदाहरणानि, अभिधामूला-शाब्दी-व्यञ्जनायाः उदाहरणम्, व्यञ्जकशब्दलक्षणम्

  • Video

  पाठः १२ – अर्थस्य व्यञ्जकत्वम्, वक्तृवैशिष्ट्यम्, बोद्धव्यवैशिष्ट्यम्, काकुवैशिष्ट्यम्, वाक्यवैशिष्ट्यम्

  • Video

  पाठः १३ - वाच्यवैशिष्ट्यम्, अन्यसन्निधिवैशिष्ट्यम्, प्रस्तावदेशकालवैशिष्ट्यानि, चेष्टावैशिष्ट्यम्

  • Video

  पाठः १४ - ध्वनिभेदाः, अर्थान्तरसङ्क्रमितवाच्यध्वनेः उदाहरणम्, अत्यन्ततिरस्कृतवाच्यध्वनेः उदाहरणम्, रसस्वरूपम्

  • Video

  पाठः १५ - रसस्वरूपम्, भट्टलोल्लटमतम्, श्रीशङ्कुकमतम्, भट्टनायकमतम्

  • Video

  पाठः १६ - अभिनवगुप्मताचार्याणां ध्वनिसिद्धान्तः

  • Video

  पाठः १७ - विभावादीनां नानैकान्तिकत्वम्, शृङ्गारः - संभोगशृङ्गारः

  • Video

  पाठः १८ - विप्रलम्भशृङ्गारः - अभिलाष-विरह-ईर्ष्या-प्रवास-शाप-हेतुकः, हास्यः

  • Video

  पाठः १९ - करुणः, रौद्रः, वीरः, भयानकः, बीभत्सः

  • Video

  पाठः २० - अद्भुतरसः, रत्यादयः स्थायिभावाः, निर्वेदादयः व्यभिचारिभावाः

  • Video

  पाठः २१ - शान्तरसः, देवादिविषया रतिः, अञ्जितव्यभिचारी, रसाभासः, भावाभासः, भावशान्ति-उदय-सन्धि-शबलताः

  • Video

  पाठः २२ - भावशान्तिः, भावोदयः, भावसन्धिः, भावशबलता

  • Video

  पाठः २३ - शब्दशक्तिमूलवस्तुध्वनिः, शब्दशक्तिमूलालङ्कारध्वनिः

  • Video

  पाठः २४ - अर्थशक्तिमूलतुध्वनिः; तस्य भेदाः; स्वतःसम्भवी — वस्तुना वस्तुध्वनिः, वस्तुना अलङ्कारध्वनिः, अलङ्कारेण वस्तुध्वनिः, अलङ

  • Video

  पाठः २५ - कविप्रौढोक्तिः

  • Video

  पाठः २६ - कविनिबद्धवक्तृप्रौढोक्तिः

  • Video

  पाठः २७ - पदप्रकाश्यता; असंलक्ष्यक्रमध्वनिः

  • Video

  पाठः २८ - संलक्ष्यक्रमध्वनिः

  • Video

  पाठः २९ - संलक्ष्यक्रमध्वनिः

  • Video

  पाठः ३० - असंलक्ष्यक्रमध्वनिः — प्रकृत्यात्मकपदैकदेशे रसध्वनिः - धातुरूपप्रकृतिः & नामरूपप्रकृतिः

  • Video

  पाठः ३१ - असंलक्ष्यक्रमध्वनिः — प्रत्ययरूपपदैकदेशे (पूर्वनिपाते) रसध्वनिः, प्रत्ययरूपपदैकदेशे (विभक्तिविशेषे) रसध्वनिः

  • Video

  पाठः ३२ - असंलक्ष्यक्रमध्वनिः

  • Video

  पाठः ३३ - गुणीभूतव्यङ्ग्यप्रभेदाः

  • Video

  पाठः ३४ - गुणीभूतव्यङ्ग्यप्रभेदाः

  • Video

  पाठः ३५ - गुणीभूतव्यङ्ग्यप्रभेदाः − अपरस्याङ्गम् — भावप्रशमस्य भावाङ्गत्वम्

  • Video

  पाठः ३६ - गुणीभूतव्यङ्ग्यप्रभेदाः

  • Video

  पाठः ३७ - व्यङ्ग्यप्रभेदाः (३४०६२३९००), रसस्य व्यङ्ग्यत्वम्, अभिहितान्वयवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः

  • Video

  पाठः ३८ — अन्विताभिधानवादः

  • Video

  पाठः ३९ — अन्विताभिधानवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः

  • Video

  पाठः ४० — अन्विताभिधानवादे व्यङ्ग्यार्थाभिधेयत्वस्य निरासः, भट्टलोल्लटमतस्य खण्डनम्

  • Video

  पाठः ४१ — भट्टलोल्लटमतस्य खण्डनम्

  • Video

  पाठः ४२ — वाच्यव्यङ्ग्ययोः भेदः

  • Video

  पाठः ४३ — लक्षणायां ध्वनेः अन्तर्भावस्य खण्डनम्

  • Video

  पाठः ४४ — अनुमितौ ध्वनेः अन्तर्भावस्य खण्डनम्

  • Video

  पाठः ४५ — शब्दचित्रम्, अर्थचित्रम्

  • Video