Tutors

Vyoma Team

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Understand the definition of Samasa and conditions in which Samasa occurs
  • Know the components and types of Samasa
  • Master the key terms related to Samasa

What are the materials/support you get?

  • 12 self-learning modules of with text and audio in both Sanskrit and English
  • Images and charts for easy remembrance and quick referencing
  • Interactive game to enforce concepts learnt in the course
  • Computer-based assessment for certification

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Knowledge of Devanagari script
  • Basics of Sanskrit language and grammar (including namapadas, kriyapadas, sandhi, sentence construction)

CURRICULUM

  1.1 वाक्यं पदं च - Sentence and Word

  • पद-वाक्य-लक्षणम् - Definition of पद and वाक्य
  • सुबन्तं तिङन्तं च - Noun-forms & Verb-forms
  • पदस्य अवयवानि - Components of a पद

  1.2 सुबन्तपदानि - Noun-forms

  • प्रत्ययाः - Suffixes
  • सुप्-प्रत्ययाः - The nominative suffixes
  • 'राम' शब्दस्य रूपाणि - Declension of the word राम

  1.3 वृत्तिः - Definition and types of वृत्ति

  • परार्थाभिधानं वृत्तिः - Combination with a distinct meaning

  2.1 समासलक्षणम् - Definition of समास

  • समासो नाम कः? What is a समास?

  2.2 समासनिमित्तानि - Conditions for compounding of words

  • समासः कदा? When does समास happen?
  • निमित्तम् १ - सुबन्तपदानि
  • निमित्तम् २ - समर्थानि पदानि
  • सामर्थ्यपरीक्षणोपायः
  • निमित्तम् ३ - समासकरणे इच्छा
  • निमित्तम् ४ - समासविधायकं सूत्रम्

  2.3 समासस्य पारिभाषिकपदानि - Technical terms of समास

  • समासस्य अवयवानि - Components of a समास
  • विग्रहवाक्यस्य प्रभेदाः - Types of विग्रहवाक्य
  • नित्य-अनित्यसमासाः - Optional and compulsory समास

  2.4 समासोत्तरकार्याणि - Transformations happening after समास

  • कार्यम् १ - विभक्तिलोपः
  • कार्यम् २ - सन्धिकार्यम्
  • कार्यम् ३ - नकारलोपः

  2.5 समासे प्राधान्यनिर्णयः - Determining the important word in a समास

  • प्रधानपदार्थः - Principal component in समास
  • प्रधानपदार्थपरीक्षणम् - Determining the principal component

  2.6 योग्यताविस्तारः - Tell Me More

  • सुबन्तभिन्नानां समासः - समास of non-सुबन्तs
  • विशेषणविशेष्यभावे सामर्थ्याभावः - Absence of compounding in presence of adjectives
  • समस्तपदे पूर्वपदस्य उत्तरपदस्य च निर्णयः - Determining पूर्वपद and उत्तरपद in a समास

  3.1 समासप्रभेदाः - Types of समास

  • समासविभागः - Classification of समास
  • केवलसमासः

  3.2 समासप्रभेदेषु प्राधान्यम् - Principal component of different types of समास

  • सामान्यनियमः - General rule
  • समासनिर्णयः - Determining the type of समास

  क्रीडाः - Game

  • Penalty Shootout

  Course end assessment

  • Course end Assessment - Basic samasa