Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 4th Uddyota of Dhvanyaloka.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focused explanations will be helpful in exam preparation.

What are the materials/support you get?

  • Pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic texts of Sahityashastra like Sahityadarpana.

CURRICULUM

  पाठः ०१ — कविप्रतिभायाः आनन्त्यम् , तिरस्कृतवाच्यस्य अपूर्वत्वम् , अर्थान्तरसङ्क्रमितस्य अपूर्वत्वम्

  • Video

  पाठः ०२ — रसाश्रयात् काव्यस्य आनन्त्यम्

  • Video

  पाठः ०३ — रसाश्रयात् काव्यस्य आनन्त्यम् , व्यङ्ग्यव्यञ्जकभावस्य मुख्यत्वम् , रामायणे अङ्गी रसः , महाभारते अङ्गी रसः

  • Video

  पाठः ०४ — महाभारते अङ्गी रसः

  • Video

  पाठः ०५ — अद्भुतरसस्य नवत्वम् , शृङ्गारस्य नवत्वम् , प्रतिभाप्राधान्यम्

  • Video

  पाठः ०६ — अवस्थाभेदात् नानात्वम्

  • Video

  पाठः ०७ — देशभेदात् नानात्वम् , कालभेदात् स्वालक्षण्यभेदाच्च नानात्वम् , काव्यार्थानन्त्यस्य अस्वीकारमतम्

  • Video

  पाठः ०८ — काव्यार्थानन्त्यस्य अस्वीकारमतम् , उक्तिवैचित्र्येणापि आनन्त्यम्

  • Video

  पाठः ०९ — संवादः

  • Video

  पाठः १० — उपसंहारः

  • Video