Tutors

Smt. P R Gayathri

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse and line-by-line understanding of complete Mricchakatikam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature along with grammatical elements.
  • Focussed explanations are helpful in exam preparation.


What are the materials/support you get?

  • 54 pre-recorded videos along with reading material, which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  Act 1 - अङ्कः १

  • This section has no content published in it.

  पाठः ०१ - पीठिका, मङ्गलश्लोकः, कविपरिचयः

  • Video

  पाठः ०२ - कविपरिचयः, पात्रपरिचयः

  • Video

  पाठः ०३ - सूत्रधारनटीसंवादः, आमुखम्, विदूषकचारुदत्तसंवादः

  • Video

  पाठः ०४ - दारिद्र्यप्रभावः, विदूषकचारुदत्तसंवादः, वसन्तसेनाप्रवेशः

  • Video

  पाठः ०५ - वसन्तसेनाप्रवेशः, विटचेटशकारैः वसन्तसेनानुनयः

  • Video

  पाठः ०६ - विटचेटशकारैः वसन्तसेनानुनयः, वसन्तसेनया चारुदत्तगृहप्रवेशः

  • Video

  पाठः ०७ - चारुदत्तस्य दारिद्र्यम्, अन्धकारः, शकारप्रमादः, विटविदूषकसंवादः

  • Video

  पाठः ०८ - विटमुखेन चारुदत्तप्रशंसा, शकारस्य तर्जनम्, वसन्तसेनाचारुदत्तसंवादः, अलङ्कारन्यासः

  • Video

  Act 2 - अङ्कः २

  • This section has no content published in it.

  पाठः ०१ - वसन्तसेनामदनिकासंवादः, वसन्तसेनायाः चारुदत्तविषयकप्रियम्, संवाहकप्रवेशः

  • Video

  पाठः ०२ - संवाहकप्रवेशः वञ्चनाप्रकारश्च, द्यूतकरमाथुरानुगमनं, संवाहकार्थं द्यूतक्रीडा, संवाहकग्रहणं, दर्दुरकप्रवेशः, द्यूतवर्णना

  • Video

  पाठः ०३ - संवाहककथा, तत्कृता चारुदत्तप्रशंसा

  • Video

  पाठः ०४ - वसन्तसेनाद्वारा संवाहकमोचनम्, गजसंक्षोभः, कर्णपूरकस्य साहसः

  • Video

  Act 3 - अङ्कः ३

  • This section has no content published in it.

  पाठः ०१ - चारुदत्तेन रेभिलकगीतवर्णनम्, गृहे प्रवेशः, सुवर्णभाण्डरक्षणम्

  • Video

  पाठः ०२ - शर्विलकस्य प्रवेशः, चोरकर्मणः प्रशंसा, विदूषकेन शर्विलकहस्ते भाण्डदानम्

  • Video

  पाठः ०३ - विदूषकेन शर्विलकहस्ते भाण्डदानम्, रदनिकागमनम्, चौर्यमभवदिति ज्ञानम्

  • Video

  पाठः ०४ - चारित्र्यशङ्कायां चारुदत्तविषादः, धूताया रत्नावली दानम्, रत्नावलीसहितं विदूषकप्रेषणम्

  • Video

  Act 4 - अङ्कः ४

  • This section has no content published in it.

  पाठः ०१ - वसन्तसेनायाः अनुरागः, शकारप्रवहणनिरासः, शर्विलकसाहसवर्णना

  • Video

  पाठः ०२ - शर्विलकमदनिकासंवादः, अलङ्कारकदर्शनम्, शर्विलकावेगः

  • Video

  पाठः ०३ - शर्विलकेन स्त्रीनिन्दा स्त्रीप्रशंसा च, अलङ्कारकोपनयस्य उपायः, वसन्तसेनाहस्ते आभरणदानम्, शर्विलकेन सह मदनिकाप्रेषणम्

  • Video

  पाठः ०४ - आर्यकस्य बन्धनम्, शर्विलकसाहसनिश्चयः, विदूषकागमनम्, वसन्तसेना गेहद्वारस्य वर्णना, प्रथम-द्वितीय-तृतीय-प्रकोष्ठानां वर्

  • Video

  पाठः ०५ - चतुर्थात् अष्टमपर्यन्तानां प्रकोष्ठानां वर्णना, वसन्तसेना दर्शनम्, चारुदत्तसन्देशः, वसन्तसेनाप्रतिसन्देशः, सङ्केतस्थान

  • Video

  Act 5 - अङ्कः ५

  • This section has no content published in it.

  पाठः ०१ - मेघवर्णनम्, विदूषकेन चारुदत्तं प्रति गणिकागृहगमनकथनम्

  • Video

  पाठः ०२ - वसन्तसेना सन्देशः, चेटस्य मेघवर्णनम्

  • Video

  पाठः ०३ - चेटविदूषकसंवादः, वसन्तसेना प्रवेशः, विटस्य मेघवर्णनम्

  • Video

  पाठः ०४ - वसन्तसेनायाः विटस्य च मेघवर्णनम्

  • Video

  पाठः ०५ - वसन्तसेनायाः विटस्य च मेघवर्णनम्

  • Video

  पाठः ०६ - विद्युद्वर्णना, चेटेन वसन्तसेनां प्रति उपदेशः, वसन्तसेनाप्रवेशः, पुनः सुवर्णभाण्डदानम्

  • Video

  पाठः ०७ - सुवर्णभाण्डसंशयनिरासः, चारुदत्तेन वर्षावर्णनम्, चारुदत्तवसन्तसेनयोः शृङ्गारानुभावाः

  • Video

  Act 6 - अङ्कः ६

  • This section has no content published in it.

  पाठः ०१ - चेटीवसन्तसेनयोः संवादः, चारुदत्तपुत्रस्य मृच्छकटिकालङ्करणम्, वसन्तसेनया अन्यप्रवहणारोहणम्

  • Video

  पाठः ०२ - आर्यकेण चारुदत्तप्रवहणस्य आरोहणम्, आर्यकान्वेषणाय भटानां मार्गरोधः, चन्दनकवीरकयोः संवादः

  • Video

  पाठः ०३ - चन्दनकवीरकयोः कलहः, चन्दनकेन आर्यकहस्ते खड्गदानम्

  • Video

  Act 7 - अङ्कः ७ - आर्यकचारुदत्तयोः संवादः, आर्यकाय अभयप्रदानम्

  • Video

  Act 8 - अङ्कः ८

  • This section has no content published in it.

  पाठः ०१ - श्रमणकप्रवेशः, शकारेण श्रमणकग्रहणम्, विट-शकार-श्रमणक-संवादः

  • Video

  पाठः ०२ - विटशकारयोः आतपवर्णनम् , चेटस्य आगमनम् , प्रवहणप्रवेशः

  • Video

  पाठः ०३ — प्रवहणे स्त्रीदर्शनम् , विटेन वसन्तसेनारक्षणप्रयासः , शकारप्रार्थना , वसन्तसेनायाः तिरस्कारः

  • Video

  पाठः ०४ — वसन्तसेनामारणे शकारप्रेरणे , अकार्यकरणे विटचेटयोः अनिच्छा

  • Video

  पाठः ०५ — विटचेटौ अपसरतः , शकरवसन्तसेनयोः संवादः

  • Video

  पाठः ०६ — वसन्तसेनामारणम् , विटस्य शोकः

  • Video

  पाठः ०७ — शकारस्य उपायचिन्तनम् , भिक्षुकृतं वसन्तसेनापरित्राणम्

  • Video

  Act 9 - अङ्कः ९

  • This section has no content published in it.

  पाठः ०१ — अधिकरणे शकारप्रवेशः , अधिकरणिकस्य उक्तिः

  • Video

  पाठः ०२ — अधिकरणिकेण शकारदर्शननिरासः , शकारस्य स्वप्रशंसा

  • Video

  पाठः ०३ — शकारेण व्यवहारनिवेदनम् , वसन्तसेनामातुः आह्वानम् , चारुदत्तेन दुर्निमित्तदर्शनम्

  • Video

  पाठः ०४ — अधिकरणमण्डपे चारुदत्तप्रवेशः , अशुभसूचकानि

  • Video

  पाठः ०५ — अधिकरणिकचारुदत्तयोः वसन्तसेनाविषये संवादः

  • Video

  पाठः ०६ — चारुदत्तचारित्र्यप्रशंसा , वीरकप्रवेशः, पुष्पकरण्डकोद्याने स्त्रीकलवेरम्

  • Video

  पाठः ०७ — शकारस्य सन्तोषः, विदूषकप्रवेशः, विदूषकशकारकलहः, सुवर्णभाण्डकपतनम्

  • Video

  पाठः ०८ — आभरणप्रत्यभिज्ञानम् , चारुदत्तस्य दण्डः

  • Video

  Act 10 - अङ्कः १०

  • This section has no content published in it.

  पाठः ०१ — चारुदत्तदण्डप्रस्तावः , प्रजानां शोकः

  • Video

  पाठः ०२ — वधाय नीयमानस्य चारुदत्तस्य करुणोक्तिः , रोहसेनाय यज्ञोपवीतदानम्

  • Video

  पाठः ०३ — चारुदत्तस्य करुणोक्तिः , स्थावरकचेटस्य बन्धात् मोचनम् , वसन्तसेनाहन्तृविषये सत्यकथनम् , शकारस्य असत्योक्तिः

  • Video

  पाठः ०४ — चारुदत्तवधस्य निश्चयः , भिक्षुणा सह वसन्तसेनाप्रवेशः

  • Video

  पाठः ०५ — चारुदत्तस्य बन्धनात् मोचनम् , आर्यकस्य राज्यप्राप्तिः , शकाराय जीवप्रदानम्

  • Video

  पाठः ०६ — धूतायाः अग्निप्रवेशप्रयासः, चारुदत्तस्य स्वपरिवारेण सङ्गमः

  • Video

  पाठः ०७ — उपसंहारः (Conclusion)

  • Video