Tutors

Dr. Sowmya Krishnapur

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Sutra-by-Sutra understanding of Karaka prakarana, Avyayibhava and Tatpurusha prakarana (till Upapada Samaasa) of Siddhanta kaumudi.
  • Ability to derive the forms of samasas according to Paninian system and ability to form sentences using Samasas.
  • Appreciation of arguments presented in the commentaries and shastric method of developing arguments and building siddhanta.

What are the materials/support you get?

  • 56 Audio recordings which you can access anytime, from any device.
  • Presentations used for the classes in PDF format.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Students appearing for first year MA exams of KSOU and have a basic knowledge of Sanskrit Grammar.
  • Ability to understand shastric Sanskrit and the knowledge of Panchasandhiprakarana and Shabdaadhikaara of Siddhanta Kaumudi.

CURRICULUM

  पीठिका

  • This section has no content published in it.

  व्याकरणस्य सम्प्रदायाः, मुनित्रयम्

  • Presentation
  • Audio

  व्याकरणशब्दस्य निष्पत्तिः, व्याकरणस्य गरिमा

  • Presentation
  • Audio

  पाणिनीयाः वैयाकरणाः

  • Presentation
  • Audio

  शास्त्रोपयोगीनि पारिभाषिकपदानि

  • This section has no content published in it.

  माहेश्वरसूत्राणि, प्रत्याहाराः

  • Presentation
  • Audio

  प्रत्याहाराणां संख्या

  • Presentation
  • Audio

  वर्णविभागः, वर्णोत्पत्तिः

  • Presentation
  • Audio

  प्रमुखाः संज्ञाः १

  • Presentation
  • Audio

  प्रमुखाः संज्ञाः २

  • Presentation
  • Audio

  कारकप्रकरणम् - पीठिका

  • This section has no content published in it.

  कारकविभागः

  • Presentation
  • Audio

  धात्वर्थः, तिङर्थः, विभक्तिप्रवृत्तिनिमित्तानि

  • Presentation
  • Audio

  कारकप्रकरणम् - प्रथमाविभक्तिः

  • This section has no content published in it.

  प्रातिपदिकार्थः, लिङ्गाधिक्यम्

  • Presentation
  • Audio

  परिमाणमात्रम्, वचनमात्रम्

  • Presentation
  • Audio

  कारकप्रकरणम् - द्वितीयाविभक्तिः

  • This section has no content published in it.

  कर्मकारकम्, अनभिहिते, कर्मणि द्वितीया

  • Presentation
  • Audio

  अनभिहिते, तथायुक्तं चानीप्सितम्, अकथितं च

  • Presentation
  • Audio

  अकथितं च, गतबुद्धि...

  • Presentation
  • Audio

  गतिबुद्धि..., हृक्रोरन्यतरस्याम्

  • Presentation
  • Audio

  उपपदद्वितीया, कर्मप्रवचनीयाः

  • Presentation
  • Audio

  कर्मप्रवचनीयाः

  • Presentation
  • Audio

  कर्मप्रवचनीयाः, कालाध्वनोरत्यन्तसंयोगे

  • Presentation
  • Audio

  कारकप्रकरणम् - तृतीयाविभक्तिः

  • This section has no content published in it.

  कर्तृकरणयोस्तृतीया, अपवर्गे तृतीया

  • Presentation
  • Audio

  उपपदतृतीया

  • Presentation
  • Audio

  कारकप्रकरणम् - चतुर्थीविभक्तिः

  • This section has no content published in it.

  कारकचतुर्थी १

  • Presentation
  • कारकचतुर्थी १ -AUDIO

  कारकचतुर्थी २

  • Presentation
  • Audio

  उपपदचतुर्थी

  • Presentation
  • Audio

  कारकप्रकरणम् - पञ्चमीविभक्तिः

  • This section has no content published in it.

  कारकपञ्चमी

  • Presentation
  • Audio

  उपपदपञ्चमी १

  • Presentation
  • Audio

  उपपदपञ्चमी २

  • Presentation
  • Audio

  कारकप्रकरणम् - षष्ठीविभक्तिः

  • This section has no content published in it.

  षष्ठी १

  • Presentation
  • Audio

  षष्ठी २

  • Presentation
  • Audio

  षष्ठी ३

  • Presentation
  • Audio

  षष्ठी ४

  • Presentation
  • Audio

  कारकप्रकरणम् - सप्तमीविभक्तिः

  • This section has no content published in it.

  सप्तमी - १

  • Presentation
  • Audio

  सप्तमी - २

  • Presentation
  • Audio

  सप्तमी - ३

  • Presentation
  • Audio

  अष्टाध्यायी -ध्वनिमुद्रणम्

  • This section has no content published in it.

  कारकाधिकारः

  • Audio

  अनभिहिताधिकारः

  • Audio

  समासप्रकरणम् - पीठिका

  • This section has no content published in it.

  पीठिका १

  • Presentation
  • Audio

  पीठिका २

  • Presentation
  • Audio

  अव्ययीभावप्रकरणम्

  • This section has no content published in it.

  समर्थः पदविधिः-सह सुपा

  • Presentation
  • Audio

  सह सुपा - उपसर्जनं पूर्वम्

  • Presentation
  • Audio

  प्रथमानिर्दिष्टं समास उपसर्जनम् - तृतीयासप्तम्योर्बहुलम्

  • Presentation
  • Audio

  अव्ययं विभक्तिसमीप...

  • Presentation
  • Audio

  यथाऽसादृश्ये-अन्यपदार्थे च संज्ञायाम्

  • Presentation
  • Audio

  समासान्ताः - गिरेश्च सेनकस्य

  • Presentation
  • Audio

  तत्पुरुषप्रकरणम्

  • This section has no content published in it.

  द्वितीयातत्पुरुषः

  • Presentation
  • Audio

  द्वितीया-तृतीयातत्पुरुषः

  • Presentation
  • Audio

  चतुर्थी, पञ्चमी, षष्ठीतत्पुरुषः

  • Presentation
  • Audio

  षष्ठीतत्पुरुषनिषेधः

  • Presentation
  • Audio

  एकदेशिसमासः, सप्तमीतत्पुरुषः

  • Presentation
  • Audio

  सप्तमीतत्पुरुषः, समानाधिकरणसमासः, द्विगुः

  • Presentation
  • Audio

  कर्मधारयः

  • Presentation
  • Audio

  कर्मधारयः (अनुवृत्तः)

  • Presentation
  • Audio

  मयूरव्यंसकादिः, नञ् तत्पुरुषः, कुगतिप्रादयः

  • Presentation
  • Audio

  गतिसमासः, प्रादिसमासः, उपपदसमासः

  • Presentation
  • Audio

  उपपदसमासाः, तत्पुरुषे समासान्ताः

  • Presentation
  • Audio

  समासान्ताः, आत्त्वादिकार्याणि

  • Presentation
  • Audio