Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Comprehensive understanding of all 7 acts of Uttararamacaritam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations are helpful in exam preparation.


What are the materials/support you get?

  • 44 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  Act 1 - अङ्कः १

  • This section has no content published in it.

  पाठः ०१ - पीठिका, मङ्गलश्लोकः, सूत्रधारनटसंवादः

  • Video

  पाठः ०२ - प्रस्तावना, रामेण सीतासान्त्वनम्, अष्टावक्रागमः, गुरुजनानाम् आशीर्वचनानि

  • Video

  पाठः ०३ - चित्रदर्शनम्, जृम्भकास्त्राणि, विवाहोत्सवः, अयोध्यावासः

  • Video

  पाठः ०४ - गङ्गातीरम्, चित्रकूटमार्गः, दक्षिणारण्यप्रवेशः, चित्रकूटवासः

  • Video

  पाठः ०५ - सीतापहरणम्, रामशोकः, हनूमद्दर्शनम्

  • Video

  पाठः ०६ - सीतादोहदविज्ञापनम्, रामबाहूपधाने सीताशयनम्, जनापवादः

  • Video

  पाठः ०७ - जनापवादः, रामस्य सीतापादस्पर्शः, सीताप्रेषणम्

  • Video

  Act 2 - अङ्कः २

  • This section has no content published in it.

  पाठः ०१ - वनदेवतातिथ्यम्, आत्रेयी-अध्ययनप्रत्यूहः

  • Video

  पाठः ०२ - वनदेवतातापस्योः संवादः, शुद्धविष्कम्भकः, शम्बूकशापमोचनम्

  • Video

  पाठः ०३ - दण्डकावर्णनम्, सीतास्नेहस्मरणम्

  • Video

  पाठः ०४ - प्रस्रवणगिरिः, गोदावरी नदी, रमस्य शोकः

  • Video

  पाठः ०५ - पञ्चवटीदिवसाः, शम्बुकेन पञ्चवटीवर्णनम्

  • Video

  Act 3 - अङ्कः ३

  • This section has no content published in it.

  पाठः ०१ - शुद्धविष्कम्भकारम्भः, तमसामुरलयोः संवादः, लोपामुद्रासन्देशः

  • Video

  पाठः ०२ - महतामुपकारः, भागीरथ्यादेशः, सीताविरहवर्णनम्, विष्कम्भसमाप्तिः, नेपथ्ये रामस्य ध्वनिः मूर्च्छा च

  • Video

  पाठः ०३ - सीतास्पर्शः, रामस्य आनन्दः, रामेण सीतान्वेषणम्, सीतावर्धितगजस्य आपत्, वासन्तीप्रवेशः, गजस्य विजयश्च प्रियासङ्गमः

  • Video

  पाठः ०४ - सीतवर्धितगजस्य प्रियया सह क्रीडा, अपत्यस्नेहः, सीताप्रियः गिरिमयूरः

  • Video

  पाठः ०५ - रामावस्था, वनैः अर्घ्यप्रदानम्, वासन्त्या रामोपालम्भः

  • Video

  पाठः ०६ - रामेण सीतापरिस्थित्यूहा, अश्रुपातस्य आवश्यकता, रामेण प्रजासु क्रोधः, शोकशङ्कुः रामहृदि

  • Video

  पाठः ०७ - रामावेगः, सीताप्रणयस्मरणम्, राममूर्छा, पुनः सीतास्पर्शः

  • Video

  पाठः ०८ - सीतायाः भावः, जटायुषः स्मरणम्, सीताप्रतिकृतिः

  • Video

  पाठः ०९ - एक रसः करुण एव, अङ्कसमाप्तिः

  • Video

  Act 4 - अङ्कः ४

  • This section has no content published in it.

  पाठः ०१ - मिश्रविष्कम्भकः - आश्रमवट्वोः सम्भाषणम्

  • Video

  पाठः ०२ - जनकशोकः, जनकदृष्टा कौसल्या

  • Video

  पाठः ०३ - जनकमिलने कैसल्याशङ्का, अरुन्धतीप्रेरणा, जनकेन कृतः अरुन्धतीप्रणामः

  • Video

  पाठः ०४ - अग्निशुद्धिश्रवणेन कुपितः जनकः, दशरथकौसल्यासख्यस्मरणम्

  • Video

  पाठः ०५ - दशरथप्रियदुहिता सीता, वटुमध्ये लवदर्शनम्

  • Video

  पाठः ०६ - लवस्य प्रवेशः, कौसल्या जनकयोः लवदर्शनम्, चन्द्रकेतोः आगमनघोषणा, रामायणकथाप्रसङ्गः

  • Video

  पाठः ०७ - जनकशोकः, वटूनाम् अश्वदर्शनो कौतूहलम्, वीरघोषणा, लवस्य वीरवचनम्

  • Video

  Act 5 - अङ्कः ५

  • This section has no content published in it.

  पाठः ०१ - चन्द्रकेतुना लववर्णना

  • Video

  पाठः ०२ - लवपराक्रमवर्णना, सेनाकोलाहलः, लवस्य द्वैधीभावः

  • Video

  पाठः ०३ - लवेन जृम्भकास्त्रप्रयोगः, कुमारयोः स्नेहप्रक्रमः

  • Video

  पाठः ०४ - कुमारयोः स्नेहप्रक्रमः, चन्द्रकेतोः रथादवतरणम्

  • Video

  पाठः ०५ - युद्धन्यायः, चन्द्रकेतुदर्शनेन लक्ष्मणस्मरणम्, सुमन्त्रस्य आशीर्वचनम्

  • Video

  पाठः ०६ - रामकीर्तिः, राक्षसीवाक् मङ्गलवाक् च, लवेन कृता रामनिन्दा, युद्धप्रस्थानम्

  • Video

  Act 6 - अङ्कः ६

  • This section has no content published in it.

  पाठः ०१ - विद्याधरविद्याधरीसंवादः, लवचन्द्रकेतोः युद्धम्

  • Video

  पाठः ०२ - रामागमनसूचना, मिश्रविष्कम्भसमाप्तिः

  • Video

  पाठः ०३ - रामागमनम्, कुमारयोः प्रणामः, लवालिङ्गनम्

  • Video

  पाठः ०४ - लवसाहसकथनम्, अस्त्रसंहारः, कुशप्रवेशः

  • Video

  पाठः ०५ - कुशस्य विलासः/वीरगतिः, कुशालिङ्गनम्

  • Video

  पाठः ०६ - कुमारयोः चक्रवर्तिचिह्नानि, रघुकुलदेहसाम्यम्, सीतामुखसाम्यम्

  • Video

  पाठः ०७ - रामायणविषये रामप्रश्नः, बालचरितश्लोकौ, विरहोद्बोधः

  • Video

  पाठः ०८ - रामस्य करुणोद्बोधः, कुलवृद्धानाम् आगमनसूचना

  • Video

  Act 7 - अङ्कः ७

  • This section has no content published in it.

  पाठः ०१ - गङ्गातीरे सामाजिकानां रामप्रभृतीनाञ्च आगमनम्, अन्तर्नाटिका/गर्भाङ्कः, प्रस्तावना

  • Video

  पाठः ०२ - पृथिवीसीतासान्त्वनम्, दारकयोः जृम्भकास्त्रप्रकाशः वाल्मीक्यर्पणनिश्चयः

  • Video