Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse understanding of Purvamegha – the first half of the Meghaduta poem.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focused explanations helpful in exam-preparation.

What are the materials/support you get?

  • 14 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.
  • Some additional resources with book link.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  पाठः १ (श्लोकाः १-३ - कश्चित्कान्ता, तस्मिन्नद्रौ, तस्य स्थित्वा)

  • Audio

  पाठः २ (श्लोकाः ४-७ - प्रत्यासन्ने, धूमज्योतिः, जातं वंशे, सन्तप्तानां)

  • Audio

  पाठः ३ (श्लोकाः ८-११ - त्वामारूढं, मन्दं मन्दं, त्वां चावश्यं, कर्तुं यच्च )

  • Audio

  पाठः ४ (श्लोकाः १२-१६ - आपृच्छस्व, मार्गं तावच्छृणु, अद्रेः शृङ्गं, रत्नच्छायाव्यतिकर, त्वय्यायत्तं )

  • Audio

  पाठः ५ (श्लोकाः १७-२१ - त्वामासार, छन्नोपान्तः, स्थित्वा तस्मिन्, तस्यास्तिक्तैः, नीपं दृष्ट्वा)

  • Audio

  पाठः ६ (श्लोकाः २२-२६ - अम्भोबिन्दु, उत्पश्यामि, पाण्डुच्छाया, तेषां दिक्षु, नीचैराख्यं)

  • Audio

  पाठः ७ (श्लोकाः २७-३२ - विश्रान्तः सन्, वक्रः पन्थाः, वीचिक्षोभ, वेणीभूत, प्राप्यावन्तीन्, दीर्घीकुर्वन्)

  • Audio

  पाठः ८ (श्लोकाः ३३-३७ - हारांस्तारान्, प्रद्योतस्य, पत्रश्यामा, जालोद्गीर्णैः, भर्तुः कण्ठ)

  • Audio

  पाठः ९ (श्लोकाः ३८-४३ - अप्यन्यस्मिन्, पादन्यासैः, पश्चादुच्चैः, गच्छन्तीनां, तां कस्यांचिद्, तस्मिन् काले)

  • Audio

  पाठः १० (श्लोकाः ४४-४८ - गम्भीरायाः, तस्याः किंचित्कर, त्वन्निष्यन्दो, तत्र स्कन्दं, ज्योतिर्लेखा)

  • Audio

  पाठः ११ (श्लोकाः ४९-५४ - आराध्यैनं, त्वय्यादातुं, तामुत्तीर्य, ब्रह्मावर्तं, हित्वा हाला, तस्माद् गच्छेः)

  • Audio

  पाठः १२ (श्लोकाः ५५-५८ - तस्याः पातुं, आसीनानां, तं चेद् वायौ, ये संरम्भोत्पत)

  • Audio

  पाठः १३ (श्लोकाः ५९-६२ - तत्र व्यक्तं, शब्दायन्ते, प्रालेयाद्रेः, गत्वा चोर्ध्वं)

  • Audio

  पाठः १४ (श्लोकाः ६३-६७ - उत्पश्यामि, हित्वा तस्मिन्, तत्रावश्यं, हेमाम्भोज, तस्योत्सङ्गे)

  • Audio

  Additional Resources

  • Text
  • Text