Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 1st and 2nd Uddyotas of Dhvanyaloka.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation

What are the materials/support you get?

  • 21 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic text of Sahityashastra like Sahityadarpana.


CURRICULUM

  प्रथमोद्द्योतः - पाठः ०१ — पीठिका

  • Video

  प्रथमोद्द्योतः - पाठः ०२ — मङ्गलश्लोकः , ध्वनिविषयाः विप्रतिपत्तयः

  • Video

   प्रथमोद्द्योतः - पाठः ०३ — ध्वनिविषयाः विप्रतिपत्तयः, अनुबन्धचतुष्टयम्

  • Video

  प्रथमोद्द्योतः - पाठः ०४ — ध्वनिसिद्धान्तभूमिका, वाच्यप्रतीयमानौ (वाच्ये विधिरूपे प्रतीयमानः प्रतिषेधरूपः)

  • Video

  प्रथमोद्द्योतः - पाठः ०५ — वाच्ये प्रतिषेधरूपे प्रतीयमानः विधिरूपः, अनुभयरूपः, वाच्ये विधिरूपे अनुभयरूपः, वाच्यात् विभिन्नविषयत्

  • Video

  प्रथमोद्द्योतः - पाठः ०६ — रसादीनां स्वशब्दनिवेदितत्त्वं न, इतिहासमुखेन काव्यात्मत्वम्

  • Video

  प्रथमोद्द्योतः - पाठः ०७ — इतिहासमुखेन काव्यात्मत्वम् , कवीनां प्रतिभा , प्रतीयमानस्य सद्भावः प्राधान्यञ्च , वाच्यवाचकविषये कवेर

  • Video

  प्रथमोद्द्योतः - पाठः ०८ — ध्वनिस्वरूपम् , ध्वन्यभाववादिनां मतस्य निरासः, अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — समासोक्तिः

  • Video

  प्रथमोद्द्योतः - पाठः ०९ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः (आक्षेपः, समासोक्तिः, दीपकम्, अपह्नुतिः, अनुक्तनिमित्ता विशेषोक्त

  • Video

  प्रथमोद्द्योतः - पाठः १० — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः (पर्यायोक्तः, सङ्करः, अप्रस्तुतप्रशंसा)

  • Video

  प्रथमोद्द्योतः - पाठः ११ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः (अप्रस्तुतप्रशंसा), सङ्क्षेपः

  • Video

  प्रथमोद्द्योतः - पाठः १२ — अभाववादिमतनिरासस्य सङ्क्षेपः, ध्वनेः द्वौ प्रभेदौ

  • Video

  प्रथमोद्द्योतः - पाठः १३ — भक्तिध्वन्योः स्वरूपभेदः

  • Video

  प्रथमोद्द्योतः - पाठः १४ — भक्तिध्वन्योः स्वरूपभेदः, अलक्षणीयतावादस्य निरासः, प्रथमोद्द्योतसङ्क्षेपः

  • Video

  द्वितीयोद्द्योतः - पाठः ०१ — भक्तिध्वन्योः स्वरूपभेदः, अलक्षणीयतावादस्य निरासः, प्रथमोद्द्योतसङ्क्षेपः

  • Video

  द्वितीयोद्द्योतः - पाठः ०२ — शुद्धः रसवदलङ्कारः , सङ्कीर्णः रसवदलङ्कारः

  • Video

  द्वितीयोद्द्योतः - पाठः ०३ — अचेतनवस्तुवर्णनस्य उदाहरणानि, गुणालङ्काराणं स्वरूपभेदः

  • Video

  द्वितीयोद्द्योतः - पाठः ०४ — गुणानां कार्यभूताः दशाः , माधुर्यस्य आधारः , ओजसः आधारः , प्रसादस्य स्वरूपम्

  • Video

  द्वितीयोद्द्योतः - पाठः ०५ — दोषाणां नित्यानित्यत्वम् , अलक्ष्यक्रमव्यङ्ग्यस्य भेदाः , शृङ्गारस्य भेदप्रभेदाः

  • Video

  द्वितीयोद्द्योतः - पाठः ०६ — शृङ्गारे शब्दालङ्काराणां स्थानम् , अपृथग्यत्ननिर्वर्त्यः अलङ्कारः

  • Video

  द्वितीयोद्द्योतः - पाठः ०७ — शृङ्गारे यमकस्य स्थानम् , अपृथग्यत्ननिर्वर्त्यः अलङ्कारः, अलङ्काराणाम् अङ्गत्वसाधनम्

  • Video

  द्वितीयोद्द्योतः - पाठः ०८ — अलङ्काराणाम् अङ्गत्वसाधनम् - रसपरत्वे, काले ग्रहणम् , काले त्यागः, रक्तस्त्वमिति श्लोके सङ्करः उत स

  • Video

  द्वितीयोद्द्योतः - पाठः ०९ — अलङ्काराणाम् अङ्गत्वसाधनम्

  • Video

  द्वितीयोद्द्योतः - पाठः १० — (नातिनिर्वहणम् , निर्वहणेऽपि प्रत्यवेक्षणम् , सङ्क्षेपः) , शब्दशक्त्युद्भवध्वनेः स्वरूपम्

  • Video

  द्वितीयोद्द्योतः - पाठः ११ — शब्दशक्त्युद्भवध्वनेः स्वरूपम् , श्लेषस्य उदाहरणम् , विरोधाभासस्य वाच्यत्वे श्लेषः

  • Video

  द्वितीयोद्द्योतः - पाठः १२ — शब्दशक्त्युद्भवध्वनेः स्वरूपम् , श्लेषस्य उदाहरणम् , विरोधाभासस्य वाच्यत्वे श्लेषः, व्यतिरेकस्य वाच

  • Video

  द्वितीयोद्द्योतः - पाठः १३ — शब्दशक्तिमूलध्वनेः उदाहरणम्

  • Video

  द्वितीयोद्द्योतः - पाठः १४ — शब्दशक्तिमूला विरोधध्वनिः, शब्दशक्तिमूला व्यतिरेकध्वनिः, अर्थशक्त्युद्भवा

  • Video

  द्वितीयोद्द्योतः - पाठः १५ — ध्वनि-अलङ्कारयोः भेदः , अर्थशक्त्युद्भवस्य व्यञ्जकभेदाः - कविप्रौढोक्तिः , कविनिबद्धवक्तृप्रौढोक्ति

  • Video

  द्वितीयोद्द्योतः - पाठः १६ — अर्थशक्त्युद्भवस्य व्यञ्जकभेदाः उदाहरणानि च - कविप्रौढोक्तिः , कविनिबद्धवक्तृप्रौढोक्तिः , स्वतःसम

  • Video

  द्वितीयोद्द्योतः - पाठः १७ — अलङ्कारध्वनेः अलङ्कारप्रतीतेः च भेदः, अर्थशक्त्युद्भवे अलङ्कारध्वनिः - रूपकम् , उपमा

  • Video

  द्वितीयोद्द्योतः - पाठः १८ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः - उपमा, आक्षेपः, अर्थान्तरन्यासः

  • Video

  द्वितीयोद्द्योतः - पाठः १९ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः - व्यतिरेकः, श्लेषः

  • Video

  द्वितीयोद्द्योतः - पाठः २० — अलङ्कारध्वनिः सप्रयोजना, अलङ्काराणां वस्तुव्यङ्ग्यता अलङ्कारव्यङ्ग्यता च , ध्वनिगुणीभूतव्यङ्ग्ययोः

  • Video

  द्वितीयोद्द्योतः - पाठः २१ — ध्वनिगुणीभूतव्यङ्ग्ययोः भेदः

  • Video