Tutors

MM Mani Dravid Sastrigal

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Understand Ashtadhyayi through an applied framework as taught by Brahmashri Dr. Mani Dravid Shastrigal. 
  • Understand the different types of sutras including Vidhi Sutras, how to read sutras, use Kashika Vritti to understand examples and exceptions.
  • Understand the concepts of sandhi, samaasa, naamapada, kriyapada within the framework of Paniniya sutras. 
  • Apply this understanding by taking examples from Ramayana, Bhagavata, Bhagavad Gita and using sutras to analyze them.

What are the materials/support you get?

  • 41 pre-recorded videos you can access anytime, from any device.
  • Doubt clarifications through Email.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Ability to understand spoken Sanskrit.

CURRICULUM

  Lesson 1 - व्याकरणस्य आवश्यकता, माहेश्वरसूत्राणि, प्रत्याहारनिर्माणम्।

  • Video

  Lesson 2 - सूत्रम्

  • Video

  Lesson 3 उपोद्घातः - अष्टाध्याय्याः अर्थावबोधे सहकारिण्यः सामग्र्यः भागः – २, संज्ञासूत्रम्

  • Video

  Lesson 4 - संज्ञासूत्राणि भागः - २

  • Video

  Lesson 5 - सावर्ण्यप्रपञ्चः भागः

  • Video

  Lesson 6 - सावर्ण्यप्रपञ्चः भागः - २

  • Video

  Lesson 7 - संज्ञासूत्राणि भागः – ३, अच्-सन्धिः (गुणसन्धिः)

  • Video

  Lesson 8 - अच्-सन्धिः भागः – २ (गुणसन्धिः)

  • Video

  Lesson 9 - अच्-सन्धिः भागः – ३ (गुणः, वृद्धिः, सवर्णदीर्घः)

  • Video

  Lesson 10 - अच्-सन्धिः भागः – ४ (यण्-सन्धिः, अयवाद्यादेशसन्धिः)

  • Video

  Lesson 11 - अच्-सन्धिः भागः – ५ (वृद्धिसन्धिः विशेषसूत्राणि)

  • Video

  Lesson 12 - अच्-सन्धिः भागः – ६ (वृद्धिसन्धिः विशेषसूत्राणि, पूर्वरूपसन्धिः, प्रकृतिभावः)

  • Video

  Lesson 13 - प्रकृतिभावप्रपञ्चः

  • Video

  Lesson 14 - अच्-सन्धिः भागः – ७ (अयाद्यादेशः विशेषसूत्राणि)

  • Video

  Lesson 15 - असिद्धत्वविचारः, नलोपप्रपञ्चः

  • Video

  Lesson 16 - नलोपप्रपञ्चः भागः - २

  • Video

  Lesson 17 - मतुबादेशप्रपञ्चः, रेफादेशप्रपञ्चः

  • Video

  Lesson 18 - रेफादेशप्रपञ्चः भागः – २, लोपप्रपञ्चः

  • Video

  Lesson 19 - लोपप्रपञ्चः भागः - २

  • Video

  Lesson 20 - हलादेशप्रपञ्चः

  • Video

  Lesson 21 - हलादेशप्रपञ्चः भागः - २

  • Video

  Lesson 22 - हलादेशप्रपञ्चः भागः – ३, निष्ठादेशप्रपञ्चः

  • Video

  Lesson 23 - निष्ठादेशप्रपञ्चः भागः - २

  • Video

  Lesson 24 - निष्ठादेशप्रपञ्चः भागः - ३

  • Video

  Lesson 25 - निष्ठादेशप्रपञ्चः भागः - ४

  • Video

  Lesson 26 - निष्ठादेशप्रपञ्चः भागः – ५, हलादेशप्रपञ्चः भागः - ४

  • Video

  Lesson 27 - हलादेशप्रपञ्चः भागः – ५ (रुत्वरत्वविधिसूत्राणि)

  • Video

  Lesson 28 - हलादेशप्रपञ्चः भागः – ६ (रुत्वदत्वे), उपधादीर्घप्रपञ्चः, अदश्शब्दविचारः

  • Video

  Lesson 29 -प्लुतप्रपञ्चः

  • Video

  Lesson 30 - प्लुतप्रपञ्चः भागः - २

  • Video

  Lesson 31 - प्लुतप्रपञ्चः भागः - ३

  • Video

  Lesson 32 - रुत्वप्रपञ्चः

  • Video

  Lesson 33 - रुत्वप्रपञ्चः भागः – २, लोपप्रपञ्चः

  • Video

  Lesson 34 - रोः आदेशप्रपञ्चः, लोपप्रपञ्चः

  • Video

  Lesson 35 - लोपप्रपञ्चः भागः – २, मादेशप्रपञ्चः

  • Video

  Lesson 36 - विसर्गादेशप्रपञ्चः

  • Video

  Lesson 37 - विसर्गादेशप्रपञ्चः भागः - २

  • Video

  Lesson 38 - विसर्गादेशप्रपञ्चः भागः – ३, षत्वप्रपञ्चः

  • Video

  Lesson 39 - षत्वप्रपञ्चः भागः - २

  • Video

  Lesson 40 - षत्वप्रपञ्चः भागः – ३

  • Video

  Lesson 41

  • Video