Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Line by line understanding of Purvapithika or prologue of the prose classic, Dashakumaracharitam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focused explanations helpful in exam-preparation.

What are the materials/support you get?

  • 25 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.
  • Some additional resources with book links.

What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  पाठः ०१ (पुष्पपुर्याः, राजहंसस्य च वर्णनम्)

  • Audio

  पाठः ०२ (वसुमतीवर्णनम्, राजहंसस्य अमात्याः)

  • Audio

  पाठः ०३ (मानसारस्योपरि मगधनरेशस्य आक्रमणम्)

  • Audio

  पाठः ०४ (राजमहिष्याः गर्भधारणम्, तापसवेषेण चारेण मानसारवृत्तान्तकथनम्)

  • Audio

  पाठः ०५ (मालवनरेशेन मगधदेशस्याक्रमणम्, अटव्यामवरोधरक्षणम्, राजहंसस्य पराजयः)

  • Audio

  पाठः ०६ (वसुमती-राजहंसयोः पुनर्मेलनम्)

  • Audio

  पाठः ०७ (वामदेवस्याश्वासनम्, राजवाहनस्य अमात्यपुत्राणाञ्च जननम्, प्रहारवर्मणः‍ कथा)

  • Audio

  पाठः ०८ (प्रहारवर्मपुत्रस्य राजहंसं प्रति आनयनम्)

  • Audio

  पाठः ०९ (रत्नोद्भवकुमारः पुष्पोद्भवः)

  • Audio

  पाठः १० (अर्थपाल-सोमदत्तयोः कथा)

  • Audio

  पाठः ११ (द्वितीयोच्छ्वासारम्भः - विजययात्रायै प्रस्थितः राजवाहनः, विन्ध्याटव्यां किरातप्रभावस्य पुरुषस्य दर्शनम्)

  • Audio

  पाठः १२ (राजवाहनस्य साहाय्येन मातङ्गस्य पातालेश्वरत्वप्राप्तिः)

  • Audio

  पाठः १३ (सोमदत्तेन राजवाहनस्य मेलनम्, द्वितीयोच्छ्वाससमाप्तिः, सोमदत्तस्य कथारम्भः)

  • Audio

  पाठः १४ (सोमदत्तकथा)

  • Audio

  पाठः १५ (पुष्पोद्भवकथा - मातापितृभ्यां सङ्गमः)

  • Audio

  पाठः १६ (पुष्पोद्भवकथा - निधिलाभः, बालचन्द्रिकायाम् अनुरागः)

  • Audio

  पाठः १७ (पुष्पोद्भवकथा - दारुवर्मणः हननार्थमुपायकरणम्)

  • Audio

  पाठः १८ (पुष्पोद्भवकथासमाप्तिः - दारुवर्मणः हननम्, बालचन्द्रिकया विवाहः, राजवाहनमेलनम्)

  • Audio

  पाठः‍ १९ (पञ्चमोच्छ्वासः - वसन्तकालः, राजवाहनेन अवन्तिसुन्दरीदर्शनम्)

  • Audio

  पाठः २० (अवन्तिसुन्दरीवर्णनम्)

  • Audio

  पाठः २१ (राजवाहन-अवन्तिसुन्दर्योः सङ्गमः, पूर्वजन्मस्मरणम्)

  • Audio

  पाठः २२ (मात्रा सह अवन्तिसुन्दर्याः गमनम्, मदनव्यथा)

  • Audio

  पाठः २३ (अवन्तिसुन्दर्याः सन्तापः, बालचन्द्रिकायाः दौत्यम्)

  • Audio

  पाठः २४ (ऐन्द्रजालिकमेलनम्, अवन्तिसुन्दरीप्राप्त्युपायः)

  • Audio

  पाठः २५ (इन्द्रजालप्रदर्शनव्याजेन राजवाहन-अवन्तिसुन्दर्योः विवाहः, पञ्चमोच्छ्वाससमाप्तिः)

  • Audio

  Additional Resources

  • Text
  • Text