Tutors

Prof. M A Alwar

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Understand the tarkasangraha text in detail.
  • Get a good grounding in the basics of the Tarkashastra.
  • Prepare yourself for higher level shastra study.

What are the materials/support you get?
  • 58 pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.
What are the pre-requisites to get the best out of this course? (Eligibility)
  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Ability to understand shastric Sanskrit.

CURRICULUM

  पाठः १ - न्यायदर्शनस्य परिचयः, पीठिका

  • Video

  पाठः २ - ज्ञानं, तल्लक्षणं, तद्विधः

  • Video

  पाठः ३ - विशेष्यविशेषणभावः, समानाधिकरण-व्यधिकरणप्रयोगौ

  • Video

  पाठः ४ - आधाराधेयभावः

  • Video

  पाठः ५ - व्याकरणांशः - पञ्चवृत्तयः

  • Video

  पाठः ६ - घट-भूतलयोः निरूपितत्वसम्बन्धः

  • Video

  पाठः ७ - भूतले घटः इत्यस्य वाक्यस्य शाब्दबोधः

  • Video

  पाठः ८ - नव्यन्यायशास्त्रे परिष्कारप्रकारः

  • Video

  पाठः ९ - तर्कसङ्ग्रहस्य मङ्गलश्लोकः, सप्तपदार्थनिरूपणम्

  • Video

  पाठः १० - पदार्थनिरूपणम्

  • Video

  पाठः ११ - द्रव्य-गुणादीनां (उद्देश्यग्रन्थस्य) सामान्यनिरूपणम्

  • Video

  पाठः १२ - लक्ष्य-लक्षणनिरूपणं, पृथिव्याः लक्षणनिरूपणम्

  • Video

  पाठः १३ - अप्तेज-वायु-आकाशद्रव्याणां लक्षणनिरूपणम्

  • Video

  पाठः १४ - काल-दिक्-आत्म-मनसां द्रव्याणां निरूपणम्

  • Video

  पाठः १५ - रूपाख्यस्य गुणस्य लक्षणनिरूपणम्

  • Video

  पाठः १६ - रूपस्य विधाः, वृत्तिः तथा रसस्य लक्षणनिरूपणम्

  • Video

  पाठः १७ - गन्धस्पर्शगुणयोः निरूपणम्

  • Video

  पाठः १८ - रूपादिचतुष्टयानां तत्त्वनिर्णयः, संख्यायाः निरूपणम्

  • Video

  पाठः १९ - परिमाण-पृथक्त्वयोः निरूपणम्

  • Video

  पाठः २० - संयोग-विभागयोः गुणयोः लक्षणनिरूपणम्

  • Video

  पाठः २१ - परत्वापरत्व-गुरुत्वगुणानां निरूपणम्

  • Video

  पाठः २२ - द्रवत्व-स्नेह-शब्दगुणानां निरूपणम्

  • Video

  पाठः २३ - बुद्धिगुणस्य लक्षणनिरूपणम्

  • Video

  पाठः २४ - अनुभवः, विधश्च

  • Video

  पाठः २५ - अयथार्थानुभवस्य विवरणम्

  • Video

  पाठः २६ - यथार्थानुभवस्य विधाः, कारणस्य उपस्थापनम्

  • Video

  पाठः २७ - त्रिविधकारणस्य निरूपणम्

  • Video

  पाठः २८ - चतुर्विधकरणस्य उपस्थापनम्

  • Video

  पाठः २९ - प्रत्यक्षकरणस्य निरूपणम्

  • Video

  पाठः ३० - समवाय्यादि कारणस्य पुनःस्मारणं तथा सविकल्पक-निर्विकल्पकज्ञानयोः निरूपणम्

  • Video

  पाठः ३१ - इन्द्रियार्थसन्निकर्षस्य षड्विधाः उपस्थापिताः

  • Video

  पाठः ३२ - संयुक्तसमवेतसमवायात् प्रत्यक्षपरिच्छेदपर्यन्तं निरूपितम्

  • Video

  पाठः ३३ - षड्विधसङ्गतयः, अनुमितेः उपस्थापनम्

  • Video

  पाठः ३४ - सांख्यदर्शनस्य परिचयः, तर्कसङ्ग्रहे पठितांशानां पुनःस्मारणम्

  • Video

  पाठः ३५ - अनुमितिप्रक्रिया निरूपणम्

  • Video

  पाठः ३६ - न्यायमत-व्याख्यानपरम्परा, स्वार्थानुमाननिरूपणम्

  • Video

  पाठः ३७ - परार्थानुमाननिरूपणम्

  • Video

  पाठः ३८ - पञ्चावयवाः

  • Video

  पाठः ३९ - मङ्गलश्लोकस्य विवरणम्, अनुमानप्रक्रियायाः पुनःस्मारणम्

  • Video

  पाठः ४० - त्रिविधलिङ्गोपस्थापनम्

  • Video

  पाठः ४१ - अन्वयव्यतिरेक्यादि त्रिविधलिङ्गनिरूपणम्

  • Video

  पाठः ४२ - केवलव्यतिरेकिलिङ्गनिरूपणं, पक्षलक्षणनिरूपणम्

  • Video

  पाठः ४३ - सपक्षलक्षणं, हेत्वाभासाः उपस्थापिताः

  • Video

  पाठः ४४ - सव्यभिचारहेत्वाभासनिरूपणम्

  • Video

  पाठः ४५ - सव्यभिचारस्य साधारण-असाधारणदोषयोः निरूपणम्

  • Video

  पाठः ४६ - अनुपसंहारीदोषनिरूपणं, विरुद्ध-सत्प्रतिपक्षहेत्वाभासयोः निरूपणम्

  • Video

  पाठः ४७ - असिद्धहेत्वाभासनिरूपणम्

  • Video

  पाठः ४८ - बाधितहेत्वाभासनिरूपणम्, उपमानोपस्थापनम्

  • Video

  पाठः ४९ - उपमानस्य सङ्गतिः, उपमानप्रमाणनिरूपणम्

  • Video

  पाठः ५० - शब्दप्रमाणनिरूपणम्

  • Video

  पाठः ५१ - अयथार्थानुभवः, तद्विधनिरूपणम्

  • Video

  पाठः ५२ - तर्कविपर्ययौ तथा न्यायशास्त्रस्य वैशिष्ट्यनिरूपणम्

  • Video

  पाठः ५३ - स्मृतिः तथा सुखात् अधर्मपर्यन्तं निरूपणम्

  • Video

  पाठः ५४ - संस्काराख्यगुणस्य तथा कर्मनिरूपणम्

  • Video

  पाठः ५५ - सामान्यपदार्थस्य निरूपणम्

  • Video

  पाठः ५६ - सामान्यस्य द्वैविध्यं, तस्य वृत्तिः तथा गुणजात्योः भेदनिरूपणम्

  • Video

  पाठः ५७ - विशेषसमवाय्वोः पदार्थयोः निरूपणम्

  • Video

  पाठः ५८ - अभावपदार्थनिरूपणम्

  • Video

  पाठः ५९ - न्यायशास्त्रस्य ऐतिहासिकपृष्ठभूमिः, व्याख्याटीकादिग्रन्थानां स्थूलपरिचयः

  • Video

  पाठः ६० - दीपिकाव्याख्यानुसारं मङ्गलश्लोकः

  • Video

  पाठः ६१ - दीपिकाव्याख्या - मङ्गलश्लोकः

  • Video

  पाठः ६२ - दीपिकाव्याख्या - मङ्गलविषयकवादः, ग्रन्थादौ मङ्गलाचरणस्य औचित्यम्

  • Video

  पाठः ६३ - दीपिकाव्याख्या - मङ्गलश्लोकस्य अन्वयव्यतिरेकव्यभिचारनिरासः

  • Video

  पाठः ६४ - दीपिकाव्याख्या - मङ्गलस्य कर्तव्यत्वे प्रमाणम्

  • Video

  पाठः ६५ - दीपिकाव्याख्या - मङ्गलं वेदबोधितकर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वात् इत्यनुमानस्य दलप्रयोजनम्

  • Video

  पाठः ६६ - दीपिकाव्याख्या - पदार्थस्य सामान्यलक्षणम्

  • Video

  पाठः ६७ - दीपिकाव्याख्या - पदार्थाः सप्तैव कुत इति विचारः

  • Video

  पाठः ६८ - दीपिकाव्याख्या - पदार्थः प्रमितो न वेति विचारः

  • Video

  पाठः ६९ - दीपिकाव्याख्या - सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यमित्याक्षेपः समाधानञ्च

  • Video

  पाठः ७० - दीपिकाव्याख्या - द्रव्यादिभेदसप्तकाभावविचारः

  • Video

  पाठः ७१ - दीपिकाव्याख्या - द्रव्यसामान्यलक्षणं, नवैव द्रव्याणीति विचारः

  • Video

  पाठः ७२ - दीपिकाव्याख्या - तमः दशमद्रव्यं नेति सिद्धान्तप्रतिपादनम्

  • Video

  पाठः ७३ - दीपिकाव्याख्या - अव्याप्त्यतिव्याप्त्यसम्भवदोषाणां लक्षणपुरस्सरं विवरणम्

  • Video

  पाठः ७४ - दीपिकाव्याख्या - गुणवत्वं न द्रव्यसामान्यलक्षणमित्याक्षेपः समाधानञ्च

  • Video

  पाठः ७५ - दीपिकाव्याख्या - गुणवत्त्वं न द्रव्यसामान्यलक्षणमित्यत्र आक्षेपसमाधानम्

  • Video

  पाठः ७६ - दीपिकाव्याख्या - रूपं रसात्पृथगिति व्यवहाराद्रूपादौ अतिव्याप्तिनिवारणं, गुणस्य सामान्यलक्षणम्

  • Video

  पाठः ७७ - दीपिकाव्याख्या - गुणकर्मणोः पदार्थयोः निरूपणम्

  • Video

  पाठः ७८ - दीपिकाव्याख्या - सामान्यविशेषपदार्थयोः निरूपणम्

  • Video

  पाठः ७९ - दीपिकाव्याख्या - विशेषपदार्थस्य पुनःस्मारणम्, उद्देशस्य प्रतिपादनम्

  • Video

  पाठः ८० - दीपिकाव्याख्या - पृथिवीद्रव्यलक्षणे आक्षेपः

  • Video

  पाठः ८१ - मङ्गलश्लोकस्य प्रतिपदं विवरणं, पुनःस्मारणम्

  • Video

  पाठः ८२ - दीपिकाव्याख्या - पदार्थशब्दस्य विवेचनं, सप्तग्रहणं किमर्थमिति विचारः

  • Video

  पाठः ८३ - दीपिकाव्याख्या - पदार्थत्वस्य विचारः

  • Video

  पाठः ८४ - दीपिकाव्याख्या - सप्तपदार्थाः इत्यत्र आक्षेपसमाधानञ्च

  • Video

  पाठः ८५ - दीपिकाव्याख्या - द्रव्याख्यस्य पदार्थस्य उपस्थापनम्

  • Video

  पाठः ८६ - दीपिकाव्याख्या - 'तमः खलु चलं नीलं परापरविभागवत्’ इत्यादि पूर्वपक्षः तथा सिद्धान्तः

  • Video

  पाठः ८७ - दीपिकाव्याख्या - गोर्लक्षणं, शास्त्रीयविषयाश्च प्रतिपादिताः

  • Video

  पाठः ८८ - दीपिकाव्याख्या - असाधारणधर्मः इति विषये प्रतिपादितम्

  • Video

  तर्कसङ्ग्रहः - ८९ (दीपिका) Tarkasaṅgrahaḥ - 89

  • Video

  तर्कसङ्ग्रहः - ९० (दीपिका) Tarkasaṅgrahaḥ - 90

  • Video