Tutors

Smt. P R Gayathri

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse understanding of the complete text.
  • Detailed understanding of all the basic aspects of Sahityashastra.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 75 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Shastric samskrit and spoken Tamil is necessary.
  • Exposure to various types of kavyas and appreciation of Sanskrit literature in general.

CURRICULUM

  ग्रन्थपरिचयः - Introduction to Prataparudriyam

  • Audio

  ०१ - नायकप्रकरणम्

  • Text (Word)
  • Text (PDF)

  पाठः १ - ग्रन्थारम्भः

  • Audio

  पाठः २ - महापुरुषचरितस्य वैशिष्ट्यम्

  • Audio

  पाठः ३ - नायकगुणाः (महाकुलीनता, औज्ज्वल्यम्, महाभाग्यता, औदार्यम्)

  • Audio

  पाठः ४ - नायकगुणाः (तेजस्विता, वैदग्ध्यम्, धार्मिकत्वम्, महामहिमता, पाण्डित्यम्)

  • Audio

  पाठः ५ - नायकस्वरूपम्, नायकविशेषाः (धीरोदात्तः, धीरोद्धतः)

  • Audio

  पाठः ६ - नायकविशेषाः (धीरललितः, धीरशान्तः), शृङ्गारनायकाः (अनुकूलः, दक्षिणः, धृष्टः, शठः)

  • Audio

  पाठः ७ - शृङ्गारनायिकाः (स्वाधीनपतिका, वासकासज्जिका, विरहोत्कण्ठिता, विप्रलब्धा)

  • Audio

  पाठः ८ - शृङ्गारनायिकाः (खण्डिता, कलहान्तरिता, प्रोषितभर्तृका, अभिसारिका)

  • Audio

  पाठः ९ - नायकानुकूलने सहायाः, नायिकाप्रभेदाः (मुग्धा, मध्या, प्रौढा)

  • Audio

  पाठः १० - रसप्राधान्यम्, अलङ्कारप्राधान्यम्, वस्तुप्राधान्यम्

  • Audio

  पाठः ११ - शब्दस्फुरणम्, अर्थस्फुरणम्, उभयस्फुरणम्

  • Audio

  पाठः १२ - नायकप्रकरणस्य सङ्क्षेपेण पुनरावर्तनम्

  • Audio

  ०२ - काव्यप्रकरणम्

  • Text (Word)
  • Text (PDF)

  पाठः १ – काव्यस्वरूपम्, काव्यसामान्यलक्षणम्

  • Audio

  पाठः २ – वृत्तित्रैविध्यम्, अभिधावृत्तिः, लक्षणावृत्तिः

  • Audio

  पाठः ३ – व्यञ्जनावृत्तिः (शब्दशक्तिमूला, अर्थशक्तिमूला, उभयशक्तिमूला)

  • Audio

  पाठः ४ – कैशिकी, आरभटी, भारती, सात्त्वतीवृत्तयः

  • Audio

  पाठः ५ – मध्यमकैशिकी, मध्यमारभटी, रीतयः (वैदर्भी, गौडी, पाञ्चाली)

  • Audio

  पाठः ६ – शय्या, पाकाः (द्राक्षापाकः, नारिकेलपाकः), ध्वनिः, ध्वनिविशेषाः

  • Audio
  • Chart 1
  • Chart 2

  पाठः ७ – अर्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिः, अत्यन्ततिरस्कृतवाच्यध्वनिः

  • Audio

  पाठः ८ – अर्थशक्तिमूलो ध्वनिः

  • Audio

  पाठः ९ – शब्दशक्तिमूलो ध्वनिः, महाकाव्यादिप्रबन्धनिरूपणम्

  • Audio

  पाठः १० – काव्यप्रकरणस्य सारांशः

  • Audio

  ०३ - नाटकप्रकरणम्

  • This section has no content published in it.

  पाठः १ - विषयप्रवेशः

  • Audio

  पाठः २ - मुखसन्धिः - प्रतिमुखसन्धिः

  • Audio

  पाठः ३ - गर्भसन्धिः - निर्वहणसन्धिः

  • Audio

  पाठः ४ - विमर्शसन्धिः - सन्ध्यङ्गानि

  • Audio

  पाठः ५ - दशरूपकाणि

  • Audio

  ०४ - रसप्रकरणम्

  • This section has no content published in it.

  पाठः १ - विषयप्रवेशः

  • Audio

  पाठः २ - सात्विकाः परिकीर्तिताः

  • Audio

  पाठः ३ - व्यभिचारिभावाः

  • Audio

  पाठः ४ - रतिः - क्रोधः

  • Audio

  पाठः ५ - उत्साहः - शमः

  • Audio

  पाठः ६ - सात्विकभावाः

  • Audio

  पाठः ७ - व्यभिचारिभावाः

  • Audio

  पाठः ८ - व्यभिचारिभावाः

  • Audio

  पाठः ९ - व्यभिचारिभावाः

  • Audio

  पाठः १० - शृङ्गारचेष्टाः

  • Audio

  पाठः ११ - शृङ्गारचेष्टाः

  • Audio

  पाठः १२ - मन्मथावस्थाः

  • Audio

  पाठः १३ - शृङ्गारः - भावशबलता

  • Audio

  पाठः १४ - सिद्धान्तः

  • Audio

  ०५ - दोषप्रकरणम्

  • Text (Word)
  • Text (PDF)

  पाठः १ - दोषसामान्यलक्षणम्

  • Audio

  पाठः‌‌ २ - पददोषाः

  • Audio

  पाठः ३ - वाक्यदोषाः

  • Audio

  पाठः ४ - अर्थदोषाः

  • Audio

  ०६ – गुणप्रकरणम्

  • Text (Word)
  • Text (PDF)

  पाठः १ - गुणानामुपदेशः, गुणाः (१.श्लेषः - ५.सुकुमारत्वम्)

  • Audio

  पाठः‌‌ २ - गुणाः (६.अर्थव्यक्तिः - १२.प्रेयः)

  • Audio

  पाठः‌‌ ३ - गुणाः (१३.और्जित्यम् - २४.गतिः)

  • Audio

  ०७ - शब्दालङ्काराः (अनुप्रासः, यमकः, पद्मबन्धादयः)

  • Audio
  • Text (Word)
  • Text (PDF)

  ०८ - अर्थालङ्कारप्रकरणम्

  • This section has no content published in it.

  पाठः १ - उपमा

  • Audio

  पाठः २ - उपमा

  • Audio

  पाठः ३ - उपमा

  • Audio

  पाठः ४ - लुप्तोपमा

  • Audio

  पाठः ५ - लुप्तोपमा

  • Audio

  पाठः ६ - साधर्म्यम् - अनन्वयम् - उपमेयोपमा - स्मरणम्

  • Audio

  पाठः ७ - रूपकम्

  • Audio

  पाठः ८ - रूपकम्

  • Audio

  पाठः ९ - परिणामः - उल्लेखः

  • Audio

  पाठः १० - उत्प्रेक्षा

  • Audio

  पाठः ११ - उत्प्रेक्षा

  • This section has no content published in it.

  पाठः १२ - उत्प्रेक्षा

  • Audio
  • Varieties of Utpreksha - Chart

  पाठः १३ - अतिशयोक्तिः

  • Audio

  पाठः १४ - सहोक्तिः - विनोक्तिः - समासोक्तिः

  • Audio

  पाठः १५ - समासः - वक्रः - स्वभावः - व्याजः

  • Audio

  पाठः १६ - मिलनम् - विरोधः

  • Audio

  पाठः १७ - विशेषः - दीपकम्

  • Audio

  पाठः १८ - प्रतिवस्तूपमा - व्यतिरेकम्

  • Audio

  पाठः १९ - श्लेशः - परिकरः

  • Audio

  पाठः २० - आक्षेपः - पर्यायोक्तम्

  • Audio

  पाठः २१ - प्रतीपम् - परिसंख्या

  • Audio

  पाठः २२ - उत्तरम् - समाधिः

  • Audio

  पाठः २३ - भाविकम् - सारः

  • Audio

  ०९ - मिश्रालङ्कारप्रकरणम्

  • Text (Word)
  • Text (PDF)

  पाठः १ - संसृष्टिः

  • Audio

  पाठः २ - सङ्करः

  • Audio

  Additional Resources

  • Text - with Ratnapana Sanskrit commentary of Kumarasvamin
  • Text - An English translation by K.S.Ramamurthy
  • Text - with Ratnapana Sanskrit commentary and explanatory notes