- 
                                                      
Video
 
Tutors
                            Smt. Visalakshi Sankaran
PROGRAM OVERVIEW
	
		What will you gain from this course? (Key Benefits / Learning Outcomes)
	
	
- Verse-by-verse and line by line explanation of the sundara kanda of Champu Ramayanam.
 - Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
 - Focussed explanations helpful in exam-preparation.
 
	
		What are the materials/support you get?
	
	
- 17 pre-recorded audios which you can access anytime, from any device.
 - Doubt clarifications through Email.
 
	
		What are the pre-requisites to get the best out of this course? (Eligibility)
	
	
- Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
 - Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
 - Ability to understand simple spoken Tamil.
 
CURRICULUM
पाठः ०१ - पीठिका , हनुमत्प्रस्थानम् , महेन्द्राद्रेः दुरवस्था
पाठः ०२ - मैनाकवृत्तान्तः , सुरसायाः आविर्भावः
- 
                                                      
Video
 
पाठः ०३ - सुरसापराजयः , सिंहिकाच्छेदः , लङ्काप्रवेशः , हनुमच्चिन्ता , सन्ध्यावर्णना
- 
                                                      
Video
 
पाठः ०४ - चन्द्रवर्णना , लङ्काधिदेवतायुद्धम् , निशायां लङ्कादर्शनम् , अशोकवनिकाप्रवेशः
- 
                                                      
Video
 
पाठः ०५ शिंशुपावृक्षारोहणम्, सीतादर्शनम्
- 
                                                      
Video
 
पाठः ०६ - रावणागमनम् , रावणं प्रति सीतोक्तिः
- 
                                                      
Video
 
पाठः ०७ - निशाचरीभ्यः रावणस्य आदेशः , सीतायाः परिदेवना , त्रिजटास्वप्नः
- 
                                                      
Video
 
पाठः ०८ - हनुमत्कृतं रामाभिकीर्तनम् , सीतां प्रति आञ्जनेयस्य उक्तिः , अङ्गुलीयकप्रदानम्
- 
                                                      
Video
 
पाठः ०९ - अङ्गुलीयकदर्शनसौख्यम् , जानकीहनुमतोः संवादः , हनुमतः प्रस्थानानुज्ञा
- 
                                                      
Video
 
पाठः १० - अभिज्ञानरूपः काकवृत्तान्तः , चूडामणिप्रदानम् , उद्याननाशः , पञ्चसचिवानां मारणम्
- 
                                                      
Video
 
पाठः ११ - अक्षक्रीडा , प्लवगमानेतुं रावणादेशः , मेघनादपवनसुतयोः युद्धम् , ब्रह्मास्त्रबन्धनम्
- 
                                                      
Video
 
पाठः १२ - रावणवर्णनम्
- 
                                                      
Video
 
पाठः १३ - रावणं प्रति आञ्जनेयस्योक्तिः
- 
                                                      
Video
 
पाठः १४ - कुपितस्य रावणस्य आदेशः
- 
                                                      
Video
 
पाठः १५ - लङ्कादहनम्
- 
                                                      
Video
 
पाठः १६ - लङ्कानाशसूचकः वह्निः , आञ्जनेयस्य पुनरागमनम् , दधिमुखोद्यानभञ्जनम्
- 
                                                      
Video
 
पाठः १७ - पवनात्मजस्य विज्ञापनम् , सुन्दरकाण्डं समाप्तम्
- 
                                                      
Video