Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • Verse-by-verse and line by line explanation of the sundara kanda of Champu Ramayanam.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 17 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Previous exposure to simpler kavyas will help in understanding and appreciating this kavya better.
  • Ability to understand simple spoken Tamil.

CURRICULUM

  पाठः ०१ - पीठिका , हनुमत्प्रस्थानम् , महेन्द्राद्रेः दुरवस्था

  • Video

  पाठः ०२ - मैनाकवृत्तान्तः , सुरसायाः आविर्भावः

  • Video

  पाठः ०३ - सुरसापराजयः , सिंहिकाच्छेदः , लङ्काप्रवेशः , हनुमच्चिन्ता , सन्ध्यावर्णना

  • Video

  पाठः ०४ - चन्द्रवर्णना , लङ्काधिदेवतायुद्धम् , निशायां लङ्कादर्शनम् , अशोकवनिकाप्रवेशः

  • Video

  पाठः ०५ शिंशुपावृक्षारोहणम्, सीतादर्शनम्

  • Video

  पाठः ०६ - रावणागमनम् , रावणं प्रति सीतोक्तिः

  • Video

  पाठः ०७ - निशाचरीभ्यः रावणस्य आदेशः , सीतायाः परिदेवना , त्रिजटास्वप्नः

  • Video

  पाठः ०८ - हनुमत्कृतं रामाभिकीर्तनम् , सीतां प्रति आञ्जनेयस्य उक्तिः , अङ्गुलीयकप्रदानम्

  • Video

  पाठः ०९ - अङ्गुलीयकदर्शनसौख्यम् , जानकीहनुमतोः संवादः , हनुमतः प्रस्थानानुज्ञा

  • Video

  पाठः १० - अभिज्ञानरूपः काकवृत्तान्तः , चूडामणिप्रदानम् , उद्याननाशः , पञ्चसचिवानां मारणम्

  • Video

  पाठः ११ - अक्षक्रीडा , प्लवगमानेतुं रावणादेशः , मेघनादपवनसुतयोः युद्धम् , ब्रह्मास्त्रबन्धनम्

  • Video

  पाठः १२ - रावणवर्णनम्

  • Video

  पाठः १३ - रावणं प्रति आञ्जनेयस्योक्तिः

  • Video

  पाठः १४ - कुपितस्य रावणस्य आदेशः

  • Video

  पाठः १५ - लङ्कादहनम्

  • Video

  पाठः १६ - लङ्कानाशसूचकः वह्निः , आञ्जनेयस्य पुनरागमनम् , दधिमुखोद्यानभञ्जनम्

  • Video

  पाठः १७ - पवनात्मजस्य विज्ञापनम् , सुन्दरकाण्डं समाप्तम्

  • Video