Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of the 10th chapter of Kavya prakasha.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 27 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic texts of Sahityashastra like Sahityadarpana and preferably studied previous chapters of Kavyaprakasha.

CURRICULUM

  पाठः ०१ — उपमालङ्कारः - पूर्णोपमा

  • Video

  पाठः २ — लुप्तोपमालङ्कारः

  • Video

  पाठः ३ — लुप्तोपमालङ्कारः — द्विलोपः, त्रिलोपः, मालोपमा, रशनोपमा

  • Video

  पाठः ४ — अनन्वयः, उपमेयोपमा , उत्प्रेक्षा , ससन्देहः — निश्चयगर्भा भेदोक्तिः, निश्चयान्ता भेदोक्तिः, भेदानुक्तिः

  • Video

  पाठः ५ - रूपकम् — साङ्गं समस्तवस्तुविषयं, साङगम् एकदेशविवर्ति, केवलं निरङ्गं, निरङ्गं मालारूपकम्

  • Video

  पाठः ०६ - रूपकम् — श्लिष्टपरम्परितरूपकम्, अश्लिष्टपरम्परितरूपकम्

  • Video

  पाठः ०७ - रूपकम् — श्लिष्टकेवलरूपं परम्परितरूपकम्, अश्लिष्टकेवलरूपं परम्परितरूपकम्, रशनारूपकम्, अपह्नुतिः — शाब्दी, आर्थी

  • Video

  पाठः ०८ - श्लेषः, समासोक्तिः, निदर्शना — वाक्यार्थनिदर्शना, पदार्थनिदर्शना, मालारूपा निदर्शना, अपरा निदर्शना, अप्रस्तुतप्रशंसाय

  • Video

  पाठः ०९ — अप्रस्तुतप्रशंसा

  • Video

  पाठः १० — अप्रस्तुतप्रशंसा

  • Video

  पाठः ११ - अतिशयोक्तिः, प्रतिवस्तूपमा, दृष्टान्तः

  • Video

  पाठः १२ — दीपकम्, तुल्ययोगिता, व्यतिरेकः

  • Video

  पाठः १३ — व्यतिरेकः

  • Video

  पाठः १४ — आक्षेपः, विभावना, विशेषोक्तिः, यथासङ्ख्यम्, अर्थान्तरन्यासः

  • Video

  पाठः १५ — विरोधः

  • Video

  पाठः १६ — विरोधः, स्वभावोक्तिः, व्याजस्तुतिः

  • Video

  पाठः १७ — सहोक्तिः, विनोक्तिः, परिवृत्तिः, भाविकम्

  • Video

  पाठः १८ - काव्यलिङ्गम् (वाक्यार्थहेतुकम्, अनेकपदार्थहेतुकम्, एकार्थहेतुकम्), पर्यायोक्तम्, उदात्तम् (सम्पत्, उपलक्षणम्)

  • Video

  पाठः १९ - समुच्चयः (सद्योगसमुच्चयः, असद्योगसमुच्चयः, सदसद्योगसमुच्चयः, गुणक्रियायौगपद्यम्)

  • Video

  पाठः २० - समुच्चयः (गुणक्रियायौगपद्यम्), पर्यायः (एकमेनकस्मिन्, एकस्मिन्ननेकम्), अनुमानम्

  • Video

  पाठः २१ - परिकरः, व्याजोक्तिः, परिसङ्ख्या (प्रश्नपूर्विका प्रतीयमानव्यवच्छेद्या, प्रश्नपूर्विका वाच्यव्यवच्छेद्या, अप्रश्नपूर्वि

  • Video

  पाठः २२ - उत्तरम्, सूक्ष्मम्, सारः, असङ्गतिः, समाधिः, समम्

  • Video

  पाठः २३ - विषमम्, अधिकम्, प्रत्यनीकम्

  • Video

  पाठः २४ — मीलितम्, एकावली, स्मरणम्, भ्रान्तिमान्

  • Video

  पाठः २५ — प्रतीपम्, सामान्यम्, विशेषः

  • Video

  पाठः २६ — तद्गुणः, अतद्गुणः, व्याघातः, संसृष्टिः

  • Video

  पाठः २७ — अङ्गाङ्गीभावः सङ्करः

  • Video