Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 3rd Uddyota of Dhvanyaloka.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.

What are the materials/support you get?

  • Pre-recorded videos which you can access anytime, from any device.
  • Doubt clarifications through Email.

What are the prerequisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic texts of Sahityashastra like Sahityadarpana.

NOTE: The video recordings will be updated as and when they are provided by the teacher.

CURRICULUM

   पाठः ०१ - अत्यन्ततिरस्कृतवाच्ये पदप्रकाशता

  • Video

   पाठः ०२ - अर्थान्तरसङ्क्रमिते पदप्रकाशता, अत्यन्ततिरस्कृतवाच्ये अर्थान्तरसङ्क्रमिते च वाक्यप्रकाशता, शब्दशक्त्युद्भवे पदवाक्यप्

  • Video

  पाठः ०३ - अर्थशक्त्युद्भवे पदप्रकाशता वाक्यप्रकाशता

  • Video

  पाठः ०४ - ध्वनेः पदप्रकाशताविचारः, अलक्ष्यक्रमव्यङ्ग्ये वर्णानां द्योतकत्वं, अलक्ष्यक्रमव्यङ्ग्ये पदानां द्योतकत्वम्

  • Video

  पाठः ०५ - अलक्ष्यक्रमव्यङ्ग्ये पदावयवानां द्योतकत्वं, अलक्ष्यक्रमव्यङ्ग्ये वाक्यानां द्योतकत्वम् , सङ्घटना

  • Video

   पाठः ०६ - गुणसङ्घटनाविचारः

  • Video

   पाठः ०७ - ‘सङ्घटनाश्रयाः गुणाः’ इति पक्षस्य विचारः

  • Video

  पाठः ०८ - ‘सङ्घटनारूपाः गुणाः’ इति पक्षस्य विचारः

  • Video

   पाठः ०९ - गुणसङ्घटनाविचारे औचित्यनियमः

  • Video

   पाठः १० - सङ्घटनायाः विषयाश्रयौचित्यनियमः

  • Video

   पाठः ११ - गद्ये सङ्घटनौचित्यनियमाः, प्रबन्धौचित्यनियमाः

  • Video

   पाठः १२ - प्रबन्धौचित्यनियमाः, प्रकृत्यौचित्यम्

  • Video

   पाठः १३ - नाटकादिषु प्रकृत्यौचित्यम्

  • Video

  पाठः १४ - सन्ध्यङ्गादीनां निबन्धने औचित्यम् , अङ्गिरसनिबन्धने औचित्यम्

  • Video

  पाठः १५ - संलक्ष्यक्रमे प्रबन्धव्यञ्जकत्वम् , अलक्ष्यक्रमे सुप्तिङ्वचनानां व्यञ्जकत्वम्

  • Video

   पाठः १६ - सुप्तिङ्वचनानाम् एकैकशः व्यञ्जकत्वम्

  • Video

   पाठः १७ - सुप्तिङ्वचनानाम् एकैकशः व्यञ्जकत्वम्

  • Video

   पाठः १८ - सुप्तिङ्वचनानाम् एकैकशः व्यञ्जकत्वम्

  • Video

  पाठः १९ - शब्दानां व्यञ्जकत्वचारुत्वविचारः

  • Video

   पाठः २० - रसभङ्गहेतवः

  • Video

  पाठः २१ - विरोधिरसपरिहारः

  • Video

  पाठः २१(a) - विरोधिरसपरिहारः - स्वाभाविकी अङ्गता, समारोपिताङ्गता

  • Video

   पाठः २२ - विरोधिरसपरिहारः - स्वाभाविकी अङ्गता, समारोपिताङ्गता

  • Video

  पाठः २३ - विरोधिरसपरिहारः - अन्यपरत्वम्

  • Video

   पाठः २४ - प्रबन्धरसाङ्गिता

  • Video

   पाठः २५ - विरोधपरिहारः

  • Video

   पाठः २६ - विरोधपरिहारः

  • Video

   पाठः २७ - विरोधपरिहारः

  • Video

   पाठः २८ - वाच्यवाचकानामौचित्यम् , रसवाच्यसम्बन्धविचारः

  • Video

   पाठः २९ - रसवाच्यसम्बन्धविचारः

  • Video

   पाठः ३० - रसवाच्यसम्बन्धविचारः

  • Video

   पाठः ३१ - वाच्यव्यङ्ग्ययोः विषयभेदः

  • Video

  पाठः ३२ - वाच्यव्यङ्ग्ययोः रूपभेदः, वाच्यव्यङ्ग्ययोः दृष्टान्तः

  • Video

  पाठः ३३ - गुणवृत्तिव्यङ्ग्ययोः रूपभेदः विषयभेदश्च

  • Video

  पाठः ३४ - गुणवृत्तिव्यङ्ग्ययोः भेदः

  • Video

  पाठः ३५ - अभिधाव्यञ्जनयोः भेदः

  • Video

  पाठः ३६ - तात्पर्यव्यञ्जकत्वयोः भेदः

  • Video

  पाठः ३७ - तार्किकमतविचारः, अनुमेयप्रतिपाद्ययोः भेदः

  • Video

  पाठः ३८ - अनुमेयप्रतिपाद्ययोः भेदः

  • Video

  पाठः ३९ - व्यञ्जनाव्यापारसद्भावस्य उपसंहारः

  • Video

  पाठः ४० - गुणीभूतव्यङ्ग्यप्रकाराः

  • Video

  पाठः ४१ - अतिशयोक्तेः प्राधान्यम्

  • Video

  पाठः ४२ - अलङ्काराणां गुणीभूतव्यङ्ग्यत्वम्

  • Video

  पाठः ४३ - काक्वोः गुणीभूतव्यङ्ग्यत्वम्

  • Video

  पाठः ४४ - गुणीभूतव्यङ्ग्ये अपि ध्वनित्वम्

  • Video

  पाठः ४५ - अप्रस्तुतप्रशंसायाः त्रैविध्यम्

  • Video

  पाठः ४६ — चित्रकाव्यम्

  • Video