Tutors

Smt. Visalakshi Sankaran

PROGRAM OVERVIEW

What will you gain from this course? (Key Benefits / Learning Outcomes)

  • In-depth understanding of 1st, 2nd and 4th Uddyotas of Dhvanyaloka.
  • Appreciation of advanced poetic and linguistic aspects of Sanskrit literature.
  • Focussed explanations helpful in exam-preparation.


What are the materials/support you get?

  • 38 pre-recorded audios which you can access anytime, from any device.
  • Doubt clarifications through Email.


What are the pre-requisites to get the best out of this course? (Eligibility)

  • Good knowledge of Sanskrit language and grammar, at the level of Chittoor - Samartha / Samskrita Bharati - Kovida.
  • Exposure to various types of kavyas is expected.
  • Must have studied some basic text of Sahityashastra like Sahityadarpana.

CURRICULUM

  Udyota 1 - उद्योतः १

  • This section has no content published in it.

  पाठः ०१ - पीठिका, मङ्गलश्लोकः

  • Video

  पाठः ०२ - ध्वनिविषयाः विप्रतिपत्तयः

  • Video

  पाठः ०३ — अनुबन्धचतुष्टयम्, ध्वनिसिद्धान्तभूमिका, वाच्यात् विभिन्नः प्रतीयमानार्थः

  • Video

  पाठः ०४ — वाच्यात् विभिन्नः प्रतीयमानार्थः

  • Video

  पाठः ०५ — इतिहासमुखेन काव्यात्मत्वम्, कवीनां प्रतिभा

  • Video

  पाठः ०६ — व्यङ्ग्यार्थस्यैव प्राधान्यम्, ध्वनिस्वरूपम्, ध्वन्यभाववादिनां मतस्य निरासः

  • Video

  पाठः ०७ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — समासोक्तिः, आक्षेपः, दीपकम्, अपह्नुतिः, अनुक्तनिमित्ता विशेषोक्तिः

  • Video

  पाठः ०८ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — पर्यायोक्तम्, सङ्करः

  • Video

  पाठः ०९ — अलङ्कारेषु ध्वनेरन्तर्भावस्य निरासः — अप्रस्तुतप्रशंसा

  • Video

  पाठः १० — अभाववादिमतनिरासस्य सङ्क्षेपः, ध्वनिप्रभेदयोः उदाहरणे, भक्तिध्वन्योः स्वरूपभेदः, लक्षणायां ध्वन्यन्तर्भावे अतिव्याप्तिः

  • Video

  पाठः ११ — लक्षणायां ध्वन्यन्तर्भावे अतिव्याप्तिः

  • Video

  Udyota 2 - उद्योतः २

  • This section has no content published in it.

  पाठः ०१ — अर्थान्तरसङ्क्रमितम्, अत्यन्ततिरस्कृतम्, रसवदलङ्कारस्य लक्षणम्

  • Video

  पाठः ०२ — शुद्धः रसवदलङ्कारः, सङ्कीर्णः रसवदलङ्कारः, चेतनाचेतनविषये रसवदलङ्कारः

  • Video

  पाठः ०३ — अचेतनवर्णनस्य उदाहरणानि, गुणालङ्काराणां स्वरूपम्, माधुर्यस्य आधारः

  • Video

  पाठः ०४ — गुणानां कार्यभूताः दशाः, माधुर्यस्य आधारः, ओजसः आधारः, प्रसादस्य स्वरूपम्

  • Video

  पाठः ०५ — दोषाणां नित्यानित्यत्वम्, अलक्ष्यक्रमव्यङ्ग्यस्य भेदाः, शृङ्गारस्य भेदप्रभेदाः, शृङ्गारे शब्दालङ्काराणां स्थानम्

  • Video

  पाठः ०६ — शृङ्गारे यमकस्य स्थानम्

  • Video

  पाठः ०७ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् — रसपरत्वे विवक्षा, काले ग्रहणम्

  • Video

  पाठः ०८ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् — काले त्यागः, रक्तस्त्वमिति श्लोके सङ्करः उत संसृष्टिः, श्लेषोपमां विनापि व्यतिरेकः

  • Video

  पाठः ०९ — अलङ्कारवर्गस्य अङ्गत्वसाधनम् (नातिनिर्वहणम्, निर्वहणेऽपि प्रत्यवेक्षणम्, सङ्क्षेपः), शब्दशक्त्युद्भवध्वनेः स्वरूपम्

  • Video

  पाठः १० — शब्दशक्त्युद्भवध्वनेः स्वरूपम्, श्लेषस्य उदाहरणम्, विरोधाभासस्य वाच्यत्वे श्लेषः, व्यतिरेकस्य वाच्यत्वे श्लेषः

  • Video

  पाठः ११ — रूपकस्य वाच्यत्वे श्लेषः, वक्रोक्तौ श्लेषः एव, शब्दशक्तिमूलध्वनेः उदाहरणानि

  • Video

  पाठः १२ — शब्दशक्तिमूला उपमाध्वनिः, शब्दशक्तिमूला विरोधध्वनिः, शब्दशक्तिमूला व्यतिरेकध्वनिः

  • Video

  पाठः १३ — अर्थशक्त्युद्भवः, अर्थशक्त्युद्भव-असंलक्ष्यक्रमयोः भेदः

  • Video

  पाठः १४ — ध्वनि-अलङ्कारयोः भेदः, अर्थशक्त्युद्भवस्य व्यञ्जकभेदाः - कविप्रौढोक्तिः, कविनिबद्धवक्तृप्रौढोक्तिः, स्वतःसम्भवी

  • Video

  पाठः १५ — अर्थशक्त्युद्भे अलङ्कारध्वनिः – रूपकध्वनिः

  • Video

  पाठः १६ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः - उपमा, आक्षेपः, अर्थान्तरन्यासः

  • Video

  पाठः १७ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः - व्यतिरेकः, उत्प्रेक्षा, श्लेषः, यथासङ्ख्यम्

  • Video

  पाठः १८ — अर्थशक्त्युद्भवे अलङ्कारध्वनिः - व्यतिरेकः, उत्प्रेक्षा, श्लेषः, यथासङ्ख्यम्

  • Video

  Udyota 4 - उद्योतः ४

  • This section has no content published in it.

  पाठः ०१ — कविप्रतिभायाः आनन्त्यम्, तिरस्कृतवाच्यस्य अपूर्वत्वम्, अर्थान्तरसङ्क्रमितस्य अपूर्वत्वम्

  • Video

  पाठः ०२ — असंलक्ष्यक्रमस्य अपूर्वत्वम्, रसाश्रयात् काव्यस्य आनन्त्यम्

  • Video

  पाठः ०३ — व्यङ्ग्यव्यञ्जकभावस्य मुख्यत्वम्, रामायणे अङ्गी रसः, महाभारते अङ्गी रसः

  • Video

  पाठः ०४ — महाभारते अङ्गी रसः

  • Video

  पाठः ०५ — रसस्य अनभिधेयत्वे शोभातिशयः, अद्भुतरसस्य नवत्वम्, शृङ्गारस्य नवत्वम्

  • Video

  पाठः ०६ — प्रतिभाप्राधान्यम्, अवस्थाभेदात् नवत्वम्

  • Video

  पाठः ०७ — अवस्थाभेदात् नवत्वम्, देशभेदात् नानात्वम्, कालभेदात् स्वालक्षण्यभेदाच्च नानात्वम्

  • Video

  पाठः ०८ — काव्यार्थानन्त्यस्य अस्वीकारमतम्, उक्तिवैचित्र्येणापि आनन्त्यम्, सङ्क्षेपः

  • Video

  पाठः ०९ — संवादः

  • Video

  पाठः १० — संवादः, उपसंहारः

  • Video

  ध्वन्यालोकः - प्रथमद्वितीयचतुर्थानाम् उद्द्योतानां विषयाः (English Lecture)

  • Video